पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पघमं मण्ड ५७, ५] येङ्कट निर्गदीस मरतः वरूपा मावा इस अत्यन्त साशा गुरूपा पिशङ्गाश्वा। कंचित् अरुणाश्वा कपापा प्रकर्पेण पाहूणा तनूकसार महस्वेन चौरिव विस्तीर्णा मुल० पातलिय सर्वत्र प्रासदीतय चर्षनिर्णिज घृटे शोधयिवार यमा इस युगोपना सुपेशस शोमनरूपा पिशावा इच सुसहश परस्पर चरस्पादिभिरत्यन्त सध्या अपापा प्रवक्षरा मकृष्ट तनूकर्ता द्वेष्टृणाम् पिाहवर्णाश्वोपेतास्तथा भरुणावा अपम महिना महत्वेन धौरिय अन्तरिक्षमिव उरम विस्तीर्ण उतरक्षणा मरात नाम भेजिरे इस्युतरेण सम्बन्ध ॥ ४ ॥ पु॒रु॒द्रप्सा अ॑श॒मन्त॑ः सु॒दान॑नस्त्व॒षसं॑दृशो अनव॒भ्ररा॑धसः । सु॒जातासो॑ ज॒नुपा॑ रु॒क्मय॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ मेजिरे ॥ ५ ॥ पुरु॒ऽद॒प्सा । स॒ञ्जऽन्ते । सु॒ऽदानव | ये॒षस॑दृश | अनुरोध । सु॒ऽजा॒ातासि॑ । ज॒नुष । रु॒क्मऽप॑क्षस । दि॒व । अ॒ | अ॒मृत॑म् | नाम॑ । भेजिरे ॥ ५ ॥ ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒ोरधि॒ सह॒ ओज बाह्वो बलै हि॒ितम् । नृ॒म्णा शी॒र्षस्वायु॑षा॒ रथे॑षु वो॒ विश्वा॑ व॒ः श्रीरधि॑ त॒नूषु॑ पिपिशे ॥ ६ ॥ २ १८४५ केचित् स्कन्द० पुरुद्रप्सा पुर द्वप्सो रस पयोता दिया ते पुरुसा अजमन्त रत्नप्रायम् आाभरणम् मलि सद्स्तू सुदानव शोभनदातार लेपसदृश दोसदर्शना अनदघ्रराधस अवभ्रमिति मित- धोरणार्थस्य रूपम् अव क्षध प्रियते धारितम् दृश्यते यसद् अवअराधो धन येपा से अव राधस निकृष्टयना नराध अनवधराधस उत्कृटधना सुजातास सुनिध्पना, परिपूर्णसर्वाच्या इश्य । अथवा सुष्टु जाता. सुजाता शोमनजन्मान इत्यर्थ । अनुपा जम्मनैव रुक्मवक्षस रक्मा रक्माभरण विशेष| वक्षस्सु पेपा ते रमवक्षस रोचिष्णूरस्का' वा दिन पष्ठीते साकाङ्क्षत्वाम्मरुतां च तत्रत्वाद, पुना इति 'अध्याहार्यम् । अर्का पूज्या देवा अनुत अमृतसदृशम् अत्यन्तमृष्टम् नाम उदक बृष्टिलक्षणम् भेजिरे मेघ सन्तो भजते ॥ ५ ॥ ● मस्त " सम्मनैव त्वेपसहरा वेङ्कट अनेको कविन्दव आभरणवन्त सुदाना दोप्तसन्दर्शमा अनपत्र शितयजमानधना शोभना मालकुटवक्षस दुलोकस्य अर्थनीया श्रमरणसाधनम् उदक भते ॥ ५ ॥ शोभनदाना अनिमन्त नाभरणवन्त सुदानव शोभनजाता अनुषा अम्मनैवोक्रूपाः सुजाताम दोसरूपा अनवभ्रराघस रुक्मवक्षस दारवक्षस्का अर्गा पूज्या मस्त दिन झुलोकादागत्य अमृतम् माणसाधनम् नाम उदकम् भेजिरे एव्धवन्त ॥ ५ ॥ मुद्रलय पुरुद्रप्सा प्रभूतोदका अनवअधना इति चतुओौष्टक तृतीयाध्याये एकोनविंशो वर्ग । ३ दशमूळो ७७ हुमाता इत्पर्य मूझे 1. नाम्ति लप २ वि म्फो ६६ अनवभराभस मूको. ९९ मास्ति मूको 1. आपतिजनपनाधनाय वि प ॥ १४ ॥ ४४ पचौधन को ५ नास्ति ८ चिष्णुरता मूको