पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५७, में ८ ] पञ्चम मण्डलम् १८४७ चेङ्कट० गवादियुध धनम् अहमभ्यम् महत ! दृत | हिरण्यम् प्रारितम् अस्माक कुरत रमः ! जनेषु । अजेय ६ युष्माक रक्षणम् दयाईम् ॥ ७॥ f मुहल० हे सरुख | गोर गोयुहम् अश्वापत् क्षधयुक्तम् रथवा स्थोपेतम् सुहम्सुम् चन्द्रवत् हिरण्योपेतम् राध. अन्नम् अस्मभ्यम् दद ददव दे हद्रियास | रद्रपुत्रा मरत न भस्मदीयाम् प्रशस्तिम् समृद्धिम् शृणुत कुरत युष्माक स्वभूसम् अयस अव रक्षणम् देव्यस्य देंग्य देवाईम् भक्षीय भजेय ॥ ७ ॥ इ॒ये नरो मरु॑तो मूळतो॑ न॒स्तुवी॑मघासो अमृ॑ा फत॑नाः । स॒त्य॑श्रुत॒ः कर्म॑यो॒ो युवा॑नो॒ बृह॑द्गरयो बृ॒हद॒क्षमा॑णाः ॥ ८ ॥ । इ॒ये ॥ नर॑ । गरु॑त ॥ मुळते॑ । न॒ | तुमघास | अमृता | ऋ॒त॑ऽज्ञा । स॒त्य॑ऽश्रुत । कय | युवा॑न । बृहन्ऽगिरय | बृहत् उ॒क्षमा॑णा ॥ ८ ॥ 1 स्फन्द्र० हुये इति निपातो हेमन्दपाय स्मास्यतिरिक्तत्रातिपदिकार्थप्रथमान्तात् 'सबोधने च' ( या २,३,४७) इर्ति प्रथमा आमन्वित्वाच 'आमन्त्रित पूर्वमविद्यमानवत्' (पा ८१, ७२ ) इत्यविद्यमानवद्भाव । अतो मर इत्यादीनामामन्जिवानाम निघात हे ना मनुष्याकारा मरुत 1 मूळत सुखयतन अस्मान | तुवीमयास | प्रभुराधना 1 अमृता | श्रमरणधर्माण । ऋवज्ञा 1 ॠत सत्यम् उदक यज्ञो" या तस्य शातार | सत्यश्रुत | सत्यस्य स्तनस्य श्रोठार " देवय | मेधावित | युवरान ! ठरणा वृद्विय 1 मन्त्रो गिरो मेयर इन्तव्यत्वेन पा सेड्डद्दू- गिरय । महता मेघाना हन्तार ' इत्यर्थ । कि कुर्वन्तो मृळयव उच्यते । बृहत् सुध्दिवत्यर्थं उक्षमाणा सिझन्त अस्मान् | गृटया वर्षन्त इत्यर्थ ॥ ८ ॥ पेट० हमे इति निपातोऽयम् सामन्त्रितवत् पर सबोधयति अषिधमानवच भवति । हमे नेवार ? मस्त | सुखयत अस्मान् बहुधना । क्षमरण सत्यमा ! सस्यस्य श्रोतार | क्वय ! युवान । महामेघा अत्यन्त सिञ्चन्त ॥८॥ ? ↑ मुगळ० हये है नर । नेतार ! मस्त न अस्मान मृळत सुखयत हे सुनोसपास | अभूतथना | अमृता मरणस्वभावा ! ऋतज्ञा ! यज्ञस्य शशवार १ सय सत्येन सत्यफलत्वेन प्रसिदा वक्य | मेधाविन युदान ! नित्यतरुणा! बृहद्विय | भभूतस्तुतय सूचण बुहत् अस्यधिकम् उक्षमाणा इविभि सेविता सन्तोऽस्मान् मृळत ॥ ८ ॥ F I इति चतुर्थाष्टके तृतीयाध्याये द्वाविंशो धर्म ॥ 4 [ ५८ ] तमु॑ सू॒नं तवि॑षी॒मन्तमेष स्तु॒षे गुणं मारु॑तं॒ नय॑सीनाम् । य आश्वा अभ॑व॒द् बह॑न्त उत्तेशिरे अ॒मृत॑स्य स्व॒राः ॥ १ ॥ भतिको गिरय मूको 94 २२ "प्रथमा १मजम मूको स्तोतार मूको ६६ इन्नय्य ३ चद भूयो ४ यज्ञ मूको ८ नास्ति वि एप, मूको