पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४८ ऋग्वेद समाप्ये [ अ४, म ३, ब १३० तम् ॥ ॐ इति॑ । नू॒नम् । तवि॑षीऽगन्तन् | ए॒षाम् | स्तु॒षे | गृ॒णन् | मारु॑तम् । नव्य॑सी॑नाम् । ये । आ॒शु॒ऽअ॑श्वा । अम॑ऽवत् । बह॑न्ते । उ॒त | ई॒शिरे । अ॒मृत॑स्म | स्व॒रणि॑ ॥ १ ॥ स्फन्द्र० तम् इति पटायें द्वितीया एषाम् इत्यनेन सम्बन्धयितव्या तेपाम् एषा मरुताम् | उ नूनम् इति पदपूणौ । तविषीमन्तम् 'तषियी' ( निघ २,९ ) इति बलनाम । घलवन्तम् । स्तुषे व्यत्ययेनाय मध्यम 1 स्वौमि 1 माघतम् गणम् भारत मरुता समूहझे मारत सम् | मररसमूहरूपमित्यर्थं । मरता गण 'एकैको गणत्वेनापि सम्भवति मत स मरत्समूहरूपत्वेन चिशेष्यते नव्य सीनाम् भूतीयायें पछ्येपा नव्यसी भिरविशयेन नवाभि स्तुतिभि । किम् कल्पयन्ति मरत | उच्यते । ये आश्वस्खा क्षिप्राश्चा अमवत् अमशब्द आत्मवाचक । अर्थेऽ यतिप्रत्यय क्षात्माई । यसैषा योग्यं तथेत्यर्थं वहन्ते प्रापयन्ति धनम् | स्त्रोतृभ्यो ददतीत्यर्थ । उत ईशिरे अमृतस्य उदकस्य दृष्टिलक्षणस्य स्वराज यात्मनैत्र स्वसामर्थेन बीता ॥ १ ॥ 1 बेङ्कट० तम् पुष सम्प्रति बलवन्तम् एपाधू मस्ताम् गणम् स्तोमि भववराभि स्तुतिभि । ये लिशाश्वा बलयुक्त धनम् यह ते, अपि च ईश्वरा भवन्ति अमृतवस्य स्वराज ॥ १ ॥ मुद्गल० 'तमु नूनम्' इत्यर्चे द्वितीय सूक्तम् । श्यावाश्य ऋषि । त्रिष्टुप् छन्द | मरुतो देवता । तमू समेष पूस्तुमेव मारुतम् मरता सम्बन्धिन तम् गणम् तविशेमन्तम् दीप्तिमन्तम् नूनम् ाथ स्तुपे । कीदृशा महता गणम् | नव्यशीनाम् नववराणाम् एषाम् मरुताम् गणम् | ये मरुत आवरवा शीघ्रगाम्बश्वोपेता समवद बरवद् बलवन्तो यथा भवन्ति तथा पहन्ते मच्छन्ति उत अपि च ईशिर ईश्न भवन्ति अमृतस्य उदय स्वराज स्वायत्तदीशम, सेपा गण स्तु ॥ १ ॥ त्वेषं गणं तबसं सार्दिहस्तं धुनिव्रतं मायिनं॒ दातारम् । म॒यो॒भुवो॒ो ये अमिता महि॒त्वा चन्द्र॑स्य विप्र तुवि॒राध॑सो॒ो नॄन् ॥ २ ॥ स्ये॒पम् । गुणग् । त॒धस॑म् । खाद॑ऽहस्तगू | धुन॑िश्वतम् । मायिन॑म् | दाति॑ऽवारम् । सू॒य॒ ऽभुव॑ । ये । अति॑ता । म॒हि॒ऽस्खा | धन्द॑स्य | वि॒ि | तुवि॒ऽराधेस | नॄन् ॥ २ ॥ 1 I स्वन्द० चपम् दीप्तम् गणम् मारुतम् तबसम् बलवन्तम् सादिहस्तम् खादि ख (क) टारिकाकार आयुधविशेष सहस्ते ग्रस्य सास्ति तम् । धुनितम् धुनि कम्पन मेघाना शत्रूण वा सरकर्माणन् । माझ्यनम् प्रज्ञावतम् दातिवारम् दातिनम्वृद् सम्भको दानध्य सम्भका रम् ॥ दावारमित्यर्थे । न केवळ दातारम् कि हर्दि मयोभुव सुखस्य सावधितार ये अमित्ता अपरिमिता महिला महत्वेन । अपरिमितमाहात्म्या इत्यथं । यदद्भुतेस्तष्टोऽध्या हा सौदय प्रत्येकमपि पदस तुहि देवि ! आत्मन एवेदमन्ततरसत सम्बोधनम् मैपश्च । मेधाविन अन्तरात्मन् सुविराधस बटुधनानू नून् मनुष्याकारान् ॥ १॥ 31 भुटितम् मूको २२ गणसेना मूको ३ किदे मूको ४ नास्ति मूको,