पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५८, मं ३ ] पधर्म मण्डल १८४ाई पेङ्कट० दीप्तम् गणम् यतिनं खाद्याधहरों धूननकर्माणम्, धुनोति हि घृक्षादीन्, कर्मवन्तं दतधनम्, वित्र | चन्दस्व प्रकारान्तरेणा - सुखस्य भावविवारः ये महध्वेन अमिनाः बापरिच्छिद्याः तान् यन्द्रस्व पहुधवान् नेतॄन् ॥ २ ॥ - मुद्रल० वैषम् दीप्तम् गणम् माहतम् तवसम् यलवन्तम् यादिहलम् चटकहस्तम् धुनितम् कम्पपितृकर्माण मायिनम् प्रशावन्तम् दातिवारम् दत्तधनम् दे वित्र ! वन्दस्व स्तुहीति सम्बन्धः | मे महंतः मयोभुवः सुखस्य भावमितारः महत्वा महसेन अमिताः अपरिच्छिन्नाः तुनिराधसः प्रभूतधनाः, सानू हुन् नेतन् यन्दस्य ॥ २ ॥ आ वो॑ पन्तूवा॒ाहासो॑ अ॒द्य वृ॒ष्टिं ये वि॒िश्वे॑ म॒रुतो॑ जुनन्ति । अ॒यं यो अ॒ग्निमे॑रुत॒तः॒ समि॑द्ध ए॒तं जु॑पध्वं कथयो युवानः ॥ ३ ॥ आ ॥ अ॒ः । य॒न्तु॒ । उ॒द॒ऽवा॒हास॑ः । अ॒प | वृष्टिम् | ये । बिश्वे॑ स॒रुत॑ः । जुनन्ति । अ॒यम् । यः । अ॒ग्निः । म॒रुत॒ः 1 समूद्धः । ए॒तम् | जुपच्च॒म् | क॒वयः । युवानः ॥ ३ ॥ स्कन्द० वः युष्मान् यिनो मपुत्रपौवादोन वा प्रति आ यन्तु उद्वाहासः उदकप बोढारः प्रापयितारः अद्य दृष्टिम् ये विश्वे सर्वे मस्तः जुनन्ति गमयन्ति । ये सर्वे वर्धन्तीत्यर्थः । प्रत्यक्षकृतोऽपरोऽर्धर्चः । अयम् यः अस्मदीय आहवनीपाख्यः अमिः हे मरुतः । समिद्धः सन्द्रोसः, एतम् जपध्यम् सेवध्वम् । समीपे भवय इत्यर्थ: । है कपथः । मेधादिनः ! युवानः वरणः ! ॥ ३ ॥ पेइट० आ गच्छन्तु युष्माकम् उदकस्य चोदारः वदान दृष्टिम् ये व्याप्ताः मरुतः प्रेरयन्ति । अमम् यः अनिः हे मरुतः! अन्तरिक्षे वैराः समिद्धः । एतम् इति स्पष्टम् ॥ ३ ॥ मुगल० ये विश्व व्याप्ताः मरुतः वृष्टिभ् जुनन्ति प्रेत्यन्ति उद्बाहासः उदकस्य बोटारो मरुतः अद्य इदानीम् वः थुष्मान् वा यन्तु बागच्छन्तु हे ऋत्विजमानाः । अय प्रत्यक्षः । द्दे मरुतः । / अयम् प्रसिद्धः यः अभिः समिद्धः सम्यक् दीपितः एतम् हिम् जुषभ्यम् हे क्वयः ॥ मेघाबिनः ! हे युबानः ! नित्यतरुणाः ! ॥ ३ ॥ यू॒यं राजा॑न॒मिर्य॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः । यु॒ष्मदे॑ति म्रुष्टि॒ा वा॒ाहु॒र्जुनो यु॒ष्मत् सद॑श्त्रो मरुतः सुधीरे ॥ ४ ॥ । यु॒यम् । राजा॑नम् । इ॒र्य॑म् । जनः॑य । वि॒भ्व॒ऽत॒घम् । ज॒न॒यम् । य॒ज॒त्राः । यु॒ष्मत् । ए॒ति॒ । मु॒ष्टि॒ऽहा । वा॒ाइ॒ऽनु॑तः । यु॒धात् । सऽअ॑श्वः । म॒स्तः । सु॒ऽवीर॑ः ॥ ४ ॥ स्कन्द॰ यूयम् राज्ञानम् इर्यम् नाम जनाय जनो मनुष्यलोकः सस्पार्थाय विश्वतष्टम् विभवतीति वि महु, तक्षतिः फरोतिकर्ता, कर्तरि घात्र प्रत्ययः । बहूनां कर्मणां कर्तारम् । जनयथ ०२३१ १. धनुनक मूको. १. बतम् मुफो. २-३. युटिवम् मूको. 2