पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पचर्म मण्डलम् (५९, मे १ ] ह॒ये । नर॑ः । मरृतः । पृ॒छते॑ ॥ नः॒: 1 तुमघासः | अमृताः । ऋ॒ऽज्ञाः । सत्ये॑ऽच॒न॒ः । कर॑षः ॥ यु॒वः॑नः । वृ॒त्ऽगिरयः | बृद्धत् | उ॒क्षमा॑णाः ॥ ८ ॥ स्यन्द० हये न मदतः इति आल्यातायां (ऋ५,५७,८ ) ॥ ८ ॥ बेट० यात्रा (५,५७,८ ॥ ८॥ मुहल० हये हे नरः । नैतारः ! मस्नः ! नः मासूमुख्यत मिपाराः! प्रभूराधनाः! यमृता! भमरणम्पभात्राः ] ऋतज्ञाः सत्येन सरफलम मसिद्धाः कवयः मेधाविनः ! गुवानः ! नित्यतम्याः! बृहद्विरयः] ममूसस्नुतयः ! धूमम् बृहत् अत्यधिकम् उक्षमाणाः इविभिः सेविताः सन्तः शान् शूटस ॥ ८ ॥ इति चतुपटकेतृतीयाध्याये योविंशो वर्गः ॥ [ ५९ ] न च॒ः स्पन॑च॒न्त्सुत्रि॒ताय॑ द॒ावनेऽयो॑ दि॒वे म पृ॑थि॒व्या ऋ॒तं भ॑रे । उ॒क्षन्ते॒ अश्वान् तरु॑पन्त॒ आ रजोऽनु स्वं भानुं ग्रंथयन्ते अर्णुवैः ॥ १ ॥ १८५३ प्र । च॒ः । स्पट् ॥ अ॒प॒न् । सुवि॒ताय॑ | ाक्ने॑ । अने॑ । वि॒ये | म । पृथि॒व्यै 1 ऋ॒तम् | भरे | उ॒क्षन्तै । अश्वा॑न् । तरु॑पन्ते । आ 1 रज॑ः । अनु॑ । स्रम् | भानुम् ॥ श्रययन्ते | अणेवैः ॥१॥ स्कन्द० वः इति व्यत्यमेन बहुवचनम् । भारमन एवायमस्तरात्मनोऽभिधानम्। 'श्वाम् स्पस्पश मन्घने 1 सम्पदादिरवाच्चायम् हिप् मरदयः, द्वितीयार्थे च मयता 18 प्रकर्पेण बन्धं होते। तत्तेनादभ्यं कर्तव्यम्। मद्दत्रं च यागपरिसमाप्तिहेदिनम् तच्चावभ्यमन्तरात्मना कर्तव्यम्। अतोऽत्रश्यकर्तव्यसामान्यान्मरतः से 'बदम्, अरुन्, दुर्यन्ति । गुविताय इण् गयो, क्षोभनं गम्यते यरिंगन्, तत्, सुबितं यज्ञका 1 उपसर्गस्यापि छान्दसत्वादुबहात्रेसः। तस्यायय पत्रसमापर्धेम् दावने दानस्यार्थाय इजिपाम् एतत् शाखा शर्च स्तुद्धि मस्तः । पिठेपायय दिवे पृथिव्यै ऋम् सत्यं स्तोत्रम् प्र भरे मरासि प्रापयामि । दिवं पृथिवीं स्वीमोरयर्य: अवान् स्वरथेषु नियुतान् । मृत्युपक्षणायें किय उक्षन्ते बुधा सिंन्धि मरतः चाऽश्वग्रहणम् । अवप्रभृतीन् सर्वप्राणिनः 1 उपन्ते व वनसंवरणयोः इत्यन्वणतिभ्यर्थस्य रूपम् । आलावयन्ति रजः लोकः पार्थिवः अनु स्वम् भानुम् अन्विति पश्चाद्वा भानुदतिः स्वस्था दीया विद्युल्लक्षणायाः पश्चात् विशुतोऽनन्तरमित्यर्थः आ श्रथयन्ते श्रयमन्ति। अद्वितीया तृतीयेप वर्णानुकतो मेघानू ॥ १ ॥ चं० स्तोतः ! युष्मार्क कल्याणाय दानाय पन्धर्न मस्तः प्रकुर्था । दीप्ताय मस्तुणाय तुहि "विवार को राय ११. हटिसम् भूको. २. समार्दािनं मूको. ३-३० का ... ५. पा. ६. नास्ति मूको.