पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५६ ऋग्वेद सभाष्ये [ अ ४, ग ई, व २४. स्कन्द० कः वः युष्माकम् महान्ति सेनालक्षणामि घलानि स्वयम् महताम् सताम् उत् अश्रदत् ● भइनुले न्यानोति। न कश्चित्यर्थः कः वा कान्मा कयो मेधायिनः तत्करणानि । दे महतः । कः ह हशब्दो वाशब्दस्यार्थे । को वा पौंस्या बलानि सामर्थ्यकक्षणानि । कस्माद | उच्यते - यूयम् द दशब्दोऽन्न हिशब्देन समानार्थः यस्माद। यूयं यस्मात् समस्ताम् भूमिम् 'किरणम् न । किरण इति रश्मिनाम रश्मिमिवादित्य उदकेऽन्यत्र वा रेजय कम्पयथ । कढ़ा । उच्यते यत् यदा प्र भरध्ये अहस्थ प्रापयधात्मानम् गच्छथेत्यर्थः । किमर्थम् | उच्यते- सुविताय यज्ञसमाप्त्यर्थम् दावने दानार्थम् च इविषाम् ॥ ४ ॥ षेङ्कट० हे मरुतः ! कः वः महताम् सद्दान्ति धमानि उद् घ्यामोति, कः च कविकर्माणि, कः द्या चीर्याणि ॥ यूगम् खलु सूर्यः किरणम् इव पृथिवीम् सोपधियनस्पतियुक्तां कम्पयम प्रगच्छथ यदा कल्याणाय दानाय ॥ ४ ॥ मुगल० हे मरुतः | वः युष्माकम् महत्वाम् पूज्यानाम् कः यजमानः महान्ति श्रेयांसि उद् अभवत् उत्कृष्टं प्रभुयात् । कः च तदर्भम् काव्या काव्यानि कपीनां युष्माकं सम्पन्धोगि सोनाणि उद्भवत् । कः ६ कक्ष पौस्या पौखानि पराक्रमान् उदभवत् । यूयम्ह सलु भूमिम् किरणम् न किरणमिव रेजथ किरणं गया घृष्टयर्थे धालयय सद्भूमि रेजथ यत् यस्मात् सुविताय सुष्टु प्राप्तन्याय प्राप्तव्यस्यैत्यर्थः । तादृशस्य धनस्य दावेने पृष्ठयुदकदानाय सम्पादपथ दृष्टिम् । यस्साद् यूपमेदं कुरुथ तस्मात् क एव करोतीत्यर्थः ॥ ४ ॥ भरध्धे प्रकर्पेण अश्वा॑ ह॒वेद॑रु॒पास॒ सम॑न्धयः॒ः शूरा॑ इव प्र॒युधः भोत यु॑षु॒धुः । मयो॑ इव स॒ष्टधो॑ वाच॒षु॒न॑र॒तः॒ सूर्य॑स्य॒ चतु॒ प्र मि॑िनन्ति वृष्टिभिः ॥ ५ ॥ अ॒श्वा॑ऽइय । इव॒ । अ॒रु॒षास॑ | सऽव॑न्धवः | शूरा॑ऽइव | प्र॒ऽयुध॑ः । अ | उ॒त । यु॒यु॒धुः । मयो॑ऽइव । सु॒ऽवृध॑ः । च॒वृधः | नर॑ः | सूर्य॑स्य । चक्षुः | म । मि॒न॒न्त॒ । वृ॒ष्टिऽभि॑िः ॥ ५ ॥ स्कन्द० 'अवाः इव इत् इति पदपूरणः | अस्वासः गन्तारो मरुतः राबन्धवः समानो धन्धुः माता धौः पिता रुद्रो येषां ते सबन्धवः शूराः इव शूराः राजानोऽन्ये वा केचित प्रयुधः प्रकर्पेण योद्धारः। न च इदानीमेव केवलम्, उत प्र युयुधुः उतशब्दोऽव्ययें प्रकर्षण सुयुध आदि। अतीतेऽपि काले युद्धानि कृतवन्त एवेत्यर्थः । मर्याः इद मनुष्या इव व सुजित राजा वा धन्ये वा केचित् सुधः शरीरपुटिलक्षणया वृद्धया सुष्टु पर्धितारः | चेदानीसँव केवलम् । किं साई बाधुः असोतेऽपि काले वनृधिर एवं नरः मनुष्याकारण सूर्यस्य चक्षुः वनम् म मिनन्ति महिंसन्ति क्रेन उच्यते – गृष्टिभिः ॥ ५ ॥ पेटाइवरोधमानाः समानवन्धवः एकस्मात् उत्पन्नाः शूराः पोद्धारः प्रयुयुधुः मरतः यथा शङ्गा वीराधाजं युदाधं प्रगच्छन्ति इत्यर्थः । तथा बाजान इवष्णु घर्षमाना. वर्धन्ते नेतारः तदानीम् सूर्यस्य तेजः सन्ति दृष्टिभिः ॥ ५ ॥ म इघ प्रकर्षण 1. के मूको १-२. मास्ति मु. ३. नाहिस मुफो ४ा भूफो. ५. दाने विश भूफो७ करमा भूको ८०८ इति भूको ९. शरीवृद्धिारी