पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

) 1 १८५८ ऋग्वेदे समाप् [ ४ अरे, २४. स्कन्द० वयः न' पक्षिण हृय ये महतः श्रेणोः परूपः जवेन गन्तृणाम् पप्तः पतन्ति । गच्छन्तीत्यर्थः । ओजसा बलेन अन्तान् पर्यन्तान् * दिवः धुलोकस्य बृहृतः सहृतः सानुनः समुच्छूिद्रस्य पताः परि उपरि । यच्छन्दश्रुतेस्तच्छन्दोऽध्याहतेन्यः पुयामित्येतत्समानाधिकरणश'। तेपाम्, एषाम् स्वभूताः अश्वासः भवाः उमये देवमनुष्याः यथा विदुः जानन्ति । अध्यन्तप्रकाश- मित्यर्थः । पर्वतस्य मेघस्य स्मभूखान् नगनून 'नम.' (निष १,१२ ) इत्युदकनाम | तस्मादयं सुः मत्यमः समूहे द्रष्टव्यः । उदकसमूहान् अनुच्यतुः प्रय्यावयन्ति ॥ ७ ॥ बेङ्कट० पक्षिणः इव स्वावासान् प्रति ये बलेन पतन्ति दिवः अन्तान् प्रति भइतः समुच्छ्रिता दिवः । नाः एपाम् शिलोचयस्म सानूनि प्रय्यावयन्ति यथा उभयपार्श्वस्था जनाः विदुः । दक्षिणत उत्तरवच भावासस्थानं सम्भवति पार्श्वयोः अन्ययोः पर्वत एवं तिष्ठति ॥ ७ ॥ मुगल० ये मरुतः पयः न पक्षिण इव श्रेणोः पतयः सन्त: ओजसा बलेन दिवः अन्तरिक्षस्य अन्तान् पर्यंन्तान् बृहृतः महतः सानुनः समुतस्याकाशवलय परि परितः पतुः पत्रन्ति । एषाम् अश्वासः अश्वाः पर्वतस्य मेघस्य नभनून् उदकामि प्र अनुच्यपुः प्रकर्षेण व्याव उभये देवा मनुष्याश्च यथा विदुः जानन्ति तथा ॥ ७॥ मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षस यतन्ताम् । आयु॑च्यदि॒व्यं कोश॑मे॒त ऋषै रु॒द्रस्य॑ म॒रुतो॑ शृणानाः ॥ ८ ॥ मिना॑तु 1 द्यौः । अदि॑तिः। वी॒तये॑ । नः | सम् | दानु॑ऽचित्राः । उ॒षस॑ः । यत॒न्ताम् । आ 1 अ॒चुध्यत्रुः । दि॒व्यम् । कोश॑म् । । ऋषे॑ । रु॒द्रस्य॑ । स॒रुत॑ः । गुणानाः ॥ ८ ॥ स्कन्द० मिमातृ इति माङ् माने इत्यस्य रूपम् । निर्मिमीताम् । करोत्विस्यर्थः । किम् । पुरस्तारसकीर्ति- श्वात् उषसः | चौः भरुत माया अदितिः च साऽपि दि मरुतां मातैय। एवं क्षैतिहासिकाः स्मरन्ति - 'अदित्य कश्यपान्मरुतो जाताः' इति । अथवा भवितिरिति दिव पुत्र विशेषणम् । अदिति भीना भक्षीणा धो वीतये गमनाय भातये | नः अस्मान् प्रति | साइच प्राप्ताः दानुचित्रा:" दानु दानं घृष्टयुदकस्य तद् विधिनं यासां ता दानुचित्र। उपसः । माध्यमिकाः वाचः 1 गर्जिशशब्दा इत्यर्थः सम् यतन्ताम् सद्गगच्छन्ताम् अस्माभिरसद | श्रयन्ताम् अस्माभि रिएयर्थ | आ वाचुच्युवुः आव्यावयन्ति दिव्यम् दिवि भवम् कौशनू मेघम् । एते अपि हे ऋ! आत्मन एवेदमन्तरात्मनः सम्बोधनम् | रावस्य पोश्रुतेः पुमा इति वाक्यशेषः | मरुतः शृणानाः स्तूयमानाः । केन । "ऋषे इत्यामग्णयोगात्॥ त्वया मया वा ॥ ८ ॥ चेङ्कट कुस्त" धावावृथिवी भक्षणाय अस्मात् । सहन्छन्मान् चित्रदानाः उपतः । दिवि सर्वे मेघम् एते* आ व्यावयन्तु हे श्यावाव!" वसम्बन्धिनः मरुतः ध्वया हृदयमानाः उक्त एकवचनबहुवचनयोः समभ्ययः ॥ ८ ॥ १. नाहिल भूफो. २२. मस्त: जजत्रूणा मूको. ५. पांमध्ये भूको. ६. विन्ति वि. ७. सतः भूको. मू. गुको. ११-११. करित्या भूको. १४. मस्त: मूको. १५. पाशिनः सूको. 24. ३. गच्छन्तीति मूको. १४. पयन मूको. ८. काचवलस्य मूको. ९. निमिमीत १२. कुलः वि बुवा रूपं मातिल.