पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १०० मे १] पमं मण्डलम् १८५६ मुद्गलपन अम्मदर्थम् यो मन्तरिक्षम् मिमा निर्मिमातु वृटिम् | कोयो। अदिति बद्रीना किमर्थम् । चीतये उत्पतये | दानुचिना विचित्रमकाशादिवाना उपस सम् यतन्ताम् । हे अपे। स्वया गुणाना स्तूयसामा मरुत रुद्रस्य, पुना इत्यर्थ, एते दिव्यम् कोशम् मेघमुदकम् आ अनुच्य मामात्रयन्ति ॥ ८ ॥ इति धनुर्याष्टके तृतीयाध्याये चतुर्विंशो वर्ग ॥ [६० ] ईमे॑ अ॒निं स्वन॑से॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत् कृ॒तं नः॑ । स्थैरिव॒ प्र मेरे बाजपद्भिः प्रदक्षण स्तोम॑मू॒ध्याम् ॥ १ ॥ । ईळै । अ॒भिम | सु॒ऽअव॑सम् | नम॑ ऽभि । इ॒ह । प्र॒ऽस॒त्त । वि । व॒य॒त् । कृ॒तम् । न् । स्थे॑ ऽइव । ऽऽ । भुरे॒ । वा॒ज॒यत॒ऽभै । प्र॒ऽद॒क्षणित् । म॒रुतम् । स्तोम॑म् | अ॒भ्य॒न् ॥ १॥ स्कन्द० ईळे स्तौमि असिम सुपरिन नमोभि तुतिभिस ड्रंकित इद कर्मणि प्रसत्त प्र इत्येय नि इत्येवस्य स्थाने, निष्ण वि चयत् विवृणोतु कृतमिद कर्म न कस्माकम् । पदमाशोभनमस्माभि कृठ सपनयतु, यद्र, शोभन तत्परिगृह्णातु येनेद कर्म मस्त योग्य मदतीत्यर्थ । अहमपि रथे इव यथा रथै अभिमत देश कश्चित् प्रापयेत् तद्वत् प्र मरे प्रहरामि, प्रापयामीत्यर्थ । किम् | सामयदविः कस्य | उच्यते । वाजयद्धि घामयता हविर्तक्षणममिच्छताम् प्रदक्षिणित् प्रवृक्षिणम् | देवाना हि कर्मणो मादक्षिण्य धर्म केषा वनियताम् । उच्यते । महताम् | म च केवल हृदि । कि सर्दि। स्सोमम् च ऋभ्याम् सामध्यधान्तणतिष्यभै । वर्धयामि । स्तोत्र परिवृद्ध करोमि रपये ॥ १ ॥ I ऋधु वृद्धी | येट० मिनि सुरक्षण मोतिसद | नमसन्नः सन् वि चिनोतु कर्म रथे इव प्रभरामकुर्वनि स्तोमम् | यया बहु प्रभरन्ति त मभरामि एतदेवाह प्रदक्षिणम् महताम् स्तोम वर्धयामीति ॥ 1 ॥ मुझल' अभिम्' इति अर्ध चतुर्थ सुतम् । श्यादाश्च अपि । सप्तम्यष्टभ्यो जगरयौ, शिष्टा स्त्रिष्टुभ 1 मरुतो देववा अहमदीयम् । हुन् सोमान् बाह श्यायाध अमिम् स्ववसम् सुच्युरक्षणम् नमोभि स्वोये ईड स्तोमि । सतोयम् कृतम् इह इदानीम् प्रसत प्रसन्न न अस्मदुर्ये वि चमत् विज्ञानातु । याजवकि अ मियासिस्तो रथे इष स्थैर्यथाऽभिदत माग्नुवति सदए न भरे प्रकपेण सम्पादयामि अभिमवम् प्रदक्षिणित माइक्षिण्येन गच्छन् मदताम् स्टोमम् स्तोत्रम् ऋभ्याम् सवधंदेयम् ॥ १ ॥ १. दन् भरिति मुको २२ माहित] यूको. ३६० मुटुको ६. प्रदक्षिणत्व एवं ● नास्वि [मुको ४. मारिव विरूप