पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६० ऋग्वेदे सभाष्ये आ ये तस्थुः पृष॑तीषु श्रुतासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु । वना॑ चिदुग्रा जिहते॒ नि वो॑ मि॒या पृ॑थि॒वी चंदू रेजते॒ पर्व॑तचित् ॥ २ ॥ आ । ये । त॒स्थुः । पृष॑तीषु । श्रुताम्सु॑॑ । सु॒ऽखेषु॑ । रु॒द्राः | म॒रुतैः । रथे॑षु । बना॑ । चि॒द ॥ उ॒प्रि॒ाः । जि॒ह्वते॒ । नि । वः ॥ भि॒या । पृथि॒वी | चि॒त् ॥ र॑ज॒ते । पर्व॑तः। चि॒त् । स्कन्द० ये किं कुर्वन्ति मरुतः | उच्यते । आ ये तस्थुः सातिष्ठन्ति थारोहन्तीत्यर्थः पृषतीषुट टुलु घडवाहु शुनासु विख्यावासु, सुलेषु रुद्राः रुद्रपुत्राः मरुतः रथेषु | परोक्षकृतस्वादस्य धंस्य यच्छन्दथुतेश्र तच्छन्दमध्याहस्य पूर्वयातायोज्या शेषां मरुतामिति परस्त्वर्धर्चः प्रत्यक्षः ।... 1 ... ॥ २१ घेछूट० श्रा तिष्ठन्ति ये पृषद्वयु विश्रुतासु सुदारेषु च मरुतः हर्येषु । वृक्षाः श्व बः भषे दूगूर्णाः! नि जिते । पृथिवी अपि फम्पत, शिलोच्चयश्च ॥ २ ॥ भुगल ये भरतः रुद्राः रुद्रयाः या तस्थुः सातिष्ठन्ति पृथतीषु भरुतां वाइनेषु श्रुतासु धान्तासु सुखपु शोभनथाक्षद्वारेश रथेषु क्यान् आ तस्थुः भातिष्ठन्ति । हे उप्राः । मरुतः | यूपं बंद रथगू भारूडाः स्थ तदानीम् वना चित् वनान्यपि नि जिते न्यगच्छन्ति वः युष्पकम मिया भोत्या | पृथिवी चित् पृथिव्यापि रेजते कम्पते पर्वतः चित पर्वतोऽपि रेजवे | उत्तरार्ध: प्रत्यक्षकृतः । पूर्वार्धे म एबम् अकुर्वन् तेषां स्तोमम् ऋभ्याम् इति पूर्वग्रान्वयः ॥ २ ॥ पर्व॑तश्च॒िन्महि॑ वृद्धो बि॑भाय दे॒वश्चि॒त् सानु॑ रेजत स्व॒ने च॑ः | यत् क्रीळंथ मरुत ऋष्ट्रमन्त॒ आप॑ इव स॒भ्य॑ञ्चो घवध्ये ॥ ३ ॥ [ अश्र पर्व॑तः । चि॒तु । महि॑ । वृ॒द्धः । विभाय॒ | दि॒वः | चित् | सानु॑ । वे॒जत॒ । स्व॒ने॑ ॥ वः॒ः ॥ यत् । क्रीळेष | म॒रुतः । ऋ॒ष्टि॒ऽमन्त॑ः । आप॑ःऽव | स॒क्ष्य॑श्चः ॥ ध॒य॒त्रे॒ ॥ ३ ॥ स्कन्द० ............. ॥१॥ घेङ्कट० विलोशष अत्यन्वम् वृदः बिभेति तथा पर्ययस्य अन्तरिक्षात् सानु कम्यते भवव शब्दे | यदा यूयम् कीमतःमतः तदानीम्, उदकानीय सहाघन्यो गच्छ ॥ ५ ॥ मुगल दे मस्त ! पः युग्माकर रखने भयङ्करशन्दे सति पर्वतः नितु पर्यतोऽपि महि महान् वृद्धः सद्यपि विगाय विति। दिनाचार अन्तरिक्षस्यादि साधु समुच्छ्रितः प्रदेशः रेशते कम्बते। यम पदाकोळ क्रीडथ दे मरुवः चूम टिगन्तः वायुभवन्तः इच सध्यमः सहाशमाः पदध्ये ग ॥ x १. यूपयेक मूहो. १. वि नोर . एर्प