पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६२ ऋग्वेदे सभाष्ये यत् । उ॒त्ऽत॒गे । म॒रुतः । म॒ध्यमे | वा | यत् | चा | अत॑ः । नः॒ः । रु॒द्राः । उ॒त । वी॒ा ॥ तु | अ॒क्ष्य॒ । अमे॑ --- ... स्कन्द बेट० यो लोका भवन्ति । तेषु यदान चर्तध्वे शतः भस्मान् हे रुद्राः भागत्य अस्यं हविषः क्षिप्रं जामीत । हे ! रखें च वेत्थ हविर्मंदा गजाम ॥ ६ ॥ [ अ ४, अ ३, ८ ३५, अवमे । सु॒ऽभगा॒ास॒ः । दि॒वि | स्थ । वि॒त्तात् | ह॒विष॑ः । यत् ॥ यजा॑म ॥ ६ ॥ मुद्गल० हे अग्ने ! है महतः 1 यूयम् यत् उत्तमे उत्कृष्ट दिवि कुलोके मध्यमे वा दिवि यत् वा सबमे विवि हे सुभगास!! रथ भवथ | 'त्रयो वा इमे त्रिवृतो सिदिवः पृथिवी इति पुलोकस्म विष्यम् । श्वतः अस्मात् स्थामन्त्रयात् नः अस्मदर्य हेहदा, आगच्छतेति शेष उत वा अथवा नु अद्य यत् यजाम यद् हविः पक्षियाम दे असे ! अस्य हर्दिषः तद् हविः वित्तात् वेत्य || ६ || अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेद॒सो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुर्भिः । ते म॑न्दसाना धुन॑यो रिशादसो बामं ध॑त॒ यज॑मानाय सुन्व॒ते ॥ ७ ॥ अ॒ग्निः । च॒ । यत् । म॒रु॒त॒. 1 वि॒श्व॒ऽवे॒द॒स॒ः । दि॒वः । वह॑ध्वे | उत्त॑रा॒त् । अधि॑ । नुऽभिः॑ । ते । म॒न्दुसानाः । धुन॑मः रिशाद॒सः॑ः । वा॒मम् । धत्त॒ । यज॑मानाय | सुन्व॒ते ॥ ७ ॥ स्कन्द ॥ ७॥ चेवट० अग्निः च यदा ई मरुतः ! चूर्य व विश्वधनाः दिवः भागध्यम समू उरितेभ्यः प्रदेशेभ्यः अच्छूितेषु वा देशेषु इति । शिष्टं स्पष्टम् ॥ ७ ॥ मुद्गल० हे विश्ववेदसः | सर्वेशातारः ! महतः। यत् यूयम् अग्निश्च दिवः शुष्टोकात उत्तरातू कृष्ट उपर स्तुतिः सानुभिरुपरिप्रदेशे नहध्वे साये तन्त्र निदसमेत्यये । ते यूयम् मन्दसानाः मोदमाना धस्मदीयै। स्तोमैईविनिश्च धुनयः शत्रूणो कम्पविवार अस्मद्धिसकानामत्तारः सन्तः नामम् यननीयं धनम् धरा दत्त यजमानाय सुन्वते अभिषवं कुते ॥ ७ ॥ रिशादराः अने॑ म॒रुद्भिः शु॒भय॑नि॒र्ऋच॑मि॒ः सोम॑ पिच मन्दसा॒नो म॑ण॒थिभि॑ः । पा॒य॒केमि॑षि॑श्चमि॒न्वेभि॑रा॒युभि॒र्वैश्वानर प्र॒दिवो के॒तुना॑ स॒जूः ॥ ८ ॥ अग्ने॑ । म॒रु॒ऽभि॑ः । इ॒शु॒भये॑तु॒ऽभिः । श्र॒क॑ऽभिः सोम॑म् । पि॒अ॒ । म॒न्दसा॒नः । ग॒ण॒श्रऽभिः॑ । प॒ाय॒केभि॑ः । वि॒श्व॒ग्ऽय॒न्वेभि॑ । आ॒प॒ऽभि॑िः । बैश्वा॑नर । प्र॒ऽदिवा॑ । के॒तुन । स॒ऽजूः ॥ ८ ॥ ...... ॥ ८॥ SIN *** 1. बर्तयमे छ २. विमा रु. इ. "सत्य" भूफो७. 'नामाता मूको ३.तिमूको. ४. चारित मूको.