पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्नाश्रयं अर्चनानाः पुराऽऽर्थयो आलिंज्याय मृतो यज्ञे वितते स्थनीतिसुत अन्यौ ददर्श ययाचे स्मकुमाराय श्यावाश्वास स इति इतः पूर्व सत्तथैवेति श्यावाश्वः ऋग्वेद सभाग्य च प्रदानमना भार्यामपृच्छत् किं पृष्ट पुनः सुता तर प्रत्याशान्वितो ब्रह्मचर्यरतः इत्युको सानुसाता 1. मूको निश्चित्य संस्थिते यज्ञे तरन्तम दिमी साध्वीं सा से प्राध्यान्तिक पुरावृत्तमाहुरोगमपारंगाः | दाण रथवीतिना || नृपतिर्भार्या शान्तो भिक्षार्थ माह कथमस्मै प्रदास्यसि । दत्ता मासीदनृपये कचित् ॥ दिप होत्र तरन्तोऽपि पुनस्तस्मै दत्त्वा व पुस्मीळदस्य तेन राज्ञा पत्युः . गर्वा यूथे विभिक्षेऽसौ पर्यटन् आस्थितः । पितरन्तिके || साँ नृपम् । प्रयच्छसि । प्रत्याचष्टावनामसम् । निराकृतः ॥ प्रत्यानं सुदारुणम् । 'विजः ॥ शशीयसीम् । श्रोवाचागतवानृषिः ॥ • अपूजय । प्रदादाभरणानि च॥ आदानपेक्षितम् । स्वानुजस्यान्तिकं प्रति ॥ रयामास समृषि सोऽपि त्वो मानविष्यति । सभेत राशो वचनं निशम्य तद्भार्यया दर्शितसर्वेमार्ग ॥ गच्छन् शनैरर्धपये मद्रणान् समानहान् स्वदिक्षयाऽऽगतान् । विलोरय विप्रः सभयः प्रणम्य कृताञ्जलिः इष्टविता || इटाब शिष्टान् मरुतो विशिष्टैरथैर्वचोभिः परितुष्टचित सम्प्राप्य सर्वस्वमनीत सदा मणेभ्यो मुदितात्मविद्रधः ॥ ४२१