पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मं ५ ] मुद्गल० हे चौरासः। धीराः ! मर्यासः ! भद्रा स्तुत्यो जानिर्जन्म येषां ते ताम्रादयः यथा दोसाः तद्वत् प्रदीप्ताः असम भवथ ॥ ४ ॥ रुकन्द्र०

पञ्चमं मण्डलस् मर्चेभ्यो हिताः ! परा एतन तथोक्का | रुद्रपुत्राः ! इत्यर्थः । सत॒त् साइव्ये॑ प॒शुमु॒त गये॑ श॒ताव॑यम् । श्या॒वाव॑स्तु॒ताय॒ या दोरायो॑प॒द्बृहत् ॥५॥ सन॑त् । सा । अख्य॑म् । प॒शु॒म् | उ॒त । गय॑म् । श॒तय॑त्रयम् । श्या॒वाव॑ऽस्तु॒ताय । या । दोः । वी॒रा । उप॒ऽवद्बृहत् ॥ ५ ॥ उत्तवकं मरुतो मातः रुमीळ्हस्य बेरम कथितेन शशौयस्या राजपत्न्या तरन्तस्य प्राताय पुनर्भाता पुरुमीकहाँ धेनूनां यथा पुरा ॥ वैश्विर्महायशाः । प्रददौ शतम् ॥ परागच्छत हे भद्रज्ञानयः । अनितपः शामिना तसाः तरन्तपुरमीळ्छौ यद् वैश्विनौ । शशीयसो सरन्तस्य महियो मुस्तथ यत् ॥ स्थवीतिश्च यद् दार्ग्यः दयावाश्त्रायाचेनानसे | के पेटयन स्मराक्कै श्यावादयो निजगाद ह ॥ इति । सरन्तपुरमीळही नाम एतौ राजानौ विददश्विनः पुखौ यत् धनं श्यात्राइवाय घुत्तमम्तो । यच्च वाशीमसो नाम सरन्तस्य राशो महियो । महियोति प्रथमपत्म्यभिधानम् । दलवती | मरवरच यद्वगत. । यच्च स्यदीतिनीम दर्भपुनः श्यावाश्याय र अर्चनानसे वृत्तवान् । 'के था नरः' इत्येतस्मिन् सूर्फ शरमेश्यावाश्यो निगदितवान्। समितिभिरकता था कशीसी- दानं निजगाद । सननू पणु दाने दतवती । सा अदृष्यम् अहदसमूहम् पशुम् पशुशब्देनात्र

  • गावस्यानां च भेदेनोपादानादर्ज एचोच्यते न पशुमाग्रम् | शुद्धोऽध्यमे समूहवद्वितार्थे

द्रष्टव्यः । मजसमूहम् | उत्त अपि गन्यम् गोसमूहम् दातावयम्, सरणशयसहितमित्यर्थः । का सा उच्यते । इमाबाश्वस्तुचाय श्याब्राइडेन स्तुताय या दो: बाहु वोराय विकारताय उपमहत् बुद्ध उद्यमने उद्यच्छति परिभोॠतुमेनमुरिक्षपति था। चरन्तस्य भार्येत्यर्थः ॥ ५ ॥ ३. माताः भूको. २-२. नास्ति मूको. २. मूको. ५. : या च मूको. ६. शतम् वि. चेट० प्राय सरन्तभार्थ शशीयसी श्याशइदाग धनसमूहम् पशुभू, भपिशवादिषु गोसयंट दयावाश्वेन शिक्षमाणेन स्तुताय चौराय वान्ताय या वयामुपवई तो स्व यर्थः ॥ ५ ॥ मुगल साम्तमहिपी महाम् पशुम् सनत मादाए । किम् । अयम् सदामकम् । उत्त अपि मो. ४.४ गवारीतां चामेोदनो ७. नाहि मूको. m