पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे सभाष्ये [ क्ष४, अ ३ व २६. च गव्यम् गौसमूहात्मकम् शतावयम् शताविभिर्युक्रम् | श्याचाश्वस्तृताय इयावाश्र्धन गया स्तुताय वौराय तरन्याय या दोः स्वकीयभुजम् उपवर्गृहत उपोदयच्छत् मालिङ्गनाथ ॥ ५ ॥ इति चतुर्थाष्टके तृतीयाध्याये षविंशो वर्गः ॥ १८७० उ॒त त्वा॒ा स्त्री शशी॑यसी पुंसो भ॑वति॒वस्य॑सी | अदे॑वत्राद्धसः॑ः ॥ ६ ॥ उ॒त खात्री | शपसी | पुंसः | भ॑वति॒ | वस्य॑सी | अदैवऽत्रात् | अराधसः || ६ || 1 रूफन्द० उत शब्दोऽप्पयें पुंसः इत्यनेन सम्बन्धविशव्यः । वाद्वितीयैषा | सरन्तस्यायें प्रविनिर्देशः तरन्तस्य स्त्री भायेंत्यर्थः । शशीयसो नाम | त्व इति ध्दा विनिमद्दार्थी' सर्वनामम् (तु. या १,७) एकशब्दपर्यायः । तस्माद रियाम् टापू | एका शशीयस्येव एका स्त्री, नान्या काचिदित्यर्थः पुंसः उत पुंसोऽपि सकाशात् भवति वस्यसी वसु धनम्। अतिशयेन तद्वती बस्सी धनवन्धरा सर्वस्य हि दानेन धनष्यते । इवह दानं नारित प्रेसः लत इयं तस्माद्वनयधरा | अथवा वसुशब्देनात्र देयं धनमुच्यते । वेन भत्क्रिश्चित हयदानं हृदयते । पुंसोऽपि सकाशात् दातृत्तरेत्यर्थः । कीदृशात, पुंसः | उच्यते । अदेवनात् देवान्यस्त्रायते स देवत्रः कः पुनरसौ । यः स्तौति । देवा दि स्तूयमाना धीर्येण वर्धन्ते । अतो यस्तान, स्वीति स वीर्यहानितस्त्रायते, तेन स देवः । न देवत्रः अदेवनः । तस्माददेवात् । देवानामस्तोतुरित्यर्थः अराधसः हविर्लक्षणेन अनेम रहिवात् । अयम्दुश्चेत्यर्थः । यो हि न देवान् होति न बजते स निर्धो भवत्पल्पनो या । निर्धनस्वादुल्पधनत्वाद्वा अश्रधानत्वाच्च नैव ददाति यद्यपि ददाति तद्प्यल्पम् । तस्मात् शशीयसी धनवघरा दातृहरा बेत्यर्थः ॥ ६ ॥ अपि खलु एका स्त्री शामराः अपि भवति प्रशस्ता देवानामन्त्रातुः लधनात् 2 4 2 मुगल उम्र अपि च है आत्मन् ! ला एका शशीमशी सरन्तमद्विषी सैव स्त्री. पुंसः पुरुषाद, बक्ष्यसी चसीषसो भवति । कस्मात् पुस इत्युच्यते । अदेवात् देवाः वामन्ते स्तुत्यादिना स वेन देव अदेवः, धरमात् गराधराः धनरहियाद लुब्धका ॥ ६ शि॒ि या जा॒ानाति॒ जसु॑षु॒ वि तृष्प॑न्तं॒ वि क॒मन॑स् । दे॒व॒त्रा क॑ण॒ते मन॑ः ॥७॥ चि । या । जा॒नाति॑ । जर्धुरिम् । वि | तृष्य॑न्तम् । 1 । क॒मिन॑म् । दे॒व॒ऽत्रा । घृ॒ण॒ते॑ । मनैः ॥७॥ घ स्कन्द० या छपि जानाति मद्ररम् जसुरिम्' जलु 'साउने । श्रमताडितम् । क्षान्वमित्यर्थः । दि तृष्यन्तम् हृद् पिपासा, विपासते व विज्ञानाति वि कामिनम् कामभोयैषिण विज्ञानाति विज्ञाय घ यदा यथा परिचरितम्मः तदा घ सधैनं परिचरवि श्रान्तं मईमादिमा विधमयति बृप्यते शीतसुदकं ददाति संभोगेपिणि भोगभिरयर्थः । 1 याच ११. विनिमदायीय मूको. १. देवाधस्त्रायते को. ५. अधुरिम् मूको ६.६.सु समे। ताहिए गुको ७ ३०३. नास्ति भूको. ४. झात्र वि. को