पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७३ श्रग्वेदे सभाष्ये [ अ४ अ ३, २७. पणिः पप्णतेः स्तुत्यर्थदं रूपम् । स्तोताऽहम् । केन पुनः समः । भ्रात्रा पुरुमीन्देन । कुल एतद् | तस्योपमानत्वेनोपादीयमानस्यात् । सहशत्यैत्रोपमानत्वात् । यथैव पुरुमीको धेनुशर्त दत्तवान् एवं वरन्तोऽपीत्यर्थः । एवं तरन्तस्तुतिद्वारेण सदानं निगयते ॥ ८ ॥ रे बेङ्कट० अपि च खलु खला शशीयस्याः अर्धभूत पुमान् भव मया अस्तुतः इति चोमि स्तोताऽहम् । सः धोरस्य भ्रम दत्ते धने समानः एव शशीयस्या भवति । समाने साम्य- भनयोरिति ॥ ८ ॥ मुझल० उत घ अपि च नमः अर्थः जायापश्योमिलियैककार्य कर्तृत्यादेक एव पदार्थः । शशीयस्या अर्धभूतस्तरन्तः पुमान् अस्तुतः इति त्रुये बहुधा स्तुतः अपि गुणस्य अतिबाहुल्यत्वात् भस्तुत इति ध्रुवे पणिः स्वोयाऽदम् । सः वरन्तः वैरदेये बीराः दानशीष्णः वैदर्दातव्यं देयम् सरिमन् धने समः सर्वेभ्यो दातेत्यर्थः । इत् पूरणः ॥ ८ ॥ उ॒त मैडरपद् यु॒व॒तिमि॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्तनम् । व रोहि॑ता पुरुषी॒व्हाय॑ येमतुर्वप्रा॑य॒ दी॒र्घप॑शसे॒ ॥ ९ ॥ उ॒त । मे॒ । अ॒प॒त् | युव॒तिः । म॒न्दु । प्रति॑ । श्या॒वाय॑ । वर्तनम् | वि | रोहि॑ता । पु॒रु॒ऽनी॒व्हाय॑ । ये॒म॒तुः । विप्रा॑य । दी॒र्घऽय॑शसे॒ ॥ ९ ॥ स्कन्द० अनेनार्धचैन कर्मणा शशीयसो स्तूयते । उत अपि च माम् अपत् रप रूप व्यक्तायां पाचि कथनवेशामांचया व्यक्ता याकू सारपद्, अनया' वाचा कथितवतीत्यर्थः । युवतिः तरुणी शरीयसी नाम तरन्तस्य भार्या ममन्दुषी प्रति मंदिरन मोदनार्थः । मदि स्तुतिमोदमदस्व कान्तिगतिध्विति | प्रतिशब्दध पुरस्तादपकद्रव्यः । प्रति ममन्दुपी कास्यर्य प्रतिमोदमाना। प्रीयमाणेत्यर्थः । श्यावाय उत्तरपदलोपोऽत्र द्रष्टव्यः भीमसेनो भीम इति यथा । श्याचाश्वाय वर्तनिम् पन्धान पुरुमीळ्हगृहस्य एवमनेनार्धेचैन कर्मणाशीयसो स्तुता| भाया अर्धयची पुस्मीळहस्तुतिहारण सद्दानं निगद्यते। रोहिता वर्णाश्री पुरुमोळहाय पुस्मीळ्हस्य राशोऽर्थाय वक्ष्यतः इत्येवमर्थमित्यर्थ | वि येमतुः विविधं वर्धितवन्तौ । की सामर्थ्याचदीपावधवारी। कोशाय पुरमीळदाय उच्यते विनाय मंधाविने दीर्घयशसे यो दीर्घषशास्तस्मै ॥ ९ ॥ पेट० पिसमझन् प्रति अमद युवतिः माद्यन्ती हटा श्पावाध एवं श्यास्तसे मार्गम् । अथ मां रोहिणी दीर्घकोर्ति मेधाविनं पुस्मी पवि भक्षणाय गन्तु ( १ ) सेन मार्गेण वि येमतुः ॥ १ ॥ मुद्रल० उस अपि पश्यावाय याय मे मधम् अरपत् अलपद स्पटमाधष्ट । किम् | बर्हनिम् मार्गम्। कोशीसा | युवतिः प्रति ममन्दुषो प्रतिमोदमाना फहमै दीर्घयशसे ३. शरीरस्यापि नाहित छ एपे. २२. नान्दा भूको. ३. अभैचों मूको.