पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€11, 41-j पञ्चमं मण्डेलम् १८७३ प्रभूतान्नाय पुरुमीळहाय एतन्नामफाय प्रसूतगृहाय विप्राय, पुल्मीकहूँ माप्तुमित्यर्थः । तदर्धम् रोहिता रोहितवर्णी अश्वौ शशीयस्या दत्तौ नि येमतुः धृतधन्वादिस्यर्थः ॥ ९ ॥ यो मे॑ धे॒नूनां श॒तं बैद॑द॒षि॒र्य॑या॒ा दर्दत् । त॒र॒न्तह॑ब म॒हना॑ ॥ १० ॥ यः । मे॒ । धे॒नू॒नाम् । श॒तम् । बैद॑त्ऽअश्विः । यथा॑ । दद॑त् । त॒र॒न्तःऽइ॑व । म॒हना॑ ॥ १० ॥ स्कन्द० ध्यः । कतमः | उज्यते । यः पुहमीळ्हः मे मह्यम् धेनूनाम् गवाम् शतम् नैददश्चिः यथा । इयात्रा- वाण्यानविदस्तु 'उत धा नेमः' (ॠ५६१) इत्यादिभिस्तिभिः पुरुमीदः स्वयत इति मन्यन्ते - शशोयस तरन्तं च स्तुत्वा दानमयो मुनिः | "उत घा नेमः” इत्याभिः पुरुमीळ्हमकोर्तयत् ॥ इति । सम्र 'टन धा नेमः' इत्यत्र तावत् 'नमो अस्तुतः पुमान् इत्येतेन पुरुमीळ उच्यते न सरन्त इति व्याख्येयम् । नेमत्वं चास्म स्वजायापेक्ष वा यथा व्याख्यातम् अथवा भ्रात्रपेक्षत् । नातुस्तरन्तस्यार्थ इति । कथं खाता धातुरघंः । उच्यते - 'अङ्गादशात्संभवति हृदयादधि जायसे । आत्मा के पुत्रनामासि ( माघ १४, ९, ४, ८ ) इति मन्त्रवर्णाद, पतियां प्रविशति गर्भो भूत्वा स मातरम् | तस्य पुनर्नवो भूत्वा दशमे मासि जायते ॥ तज्जायाजागा भवति यदस्या आयते पुनः । ( ऐमा ७,१३ ) इति च श्रुतेः पितुः शुद्र आत्मा | तवन पितापुत्रयोरेकत्वाद् ही भातरादेक आत्मा द्विधा विभतः । ततश्चैकारग्मात तयोरुपपक्षं परस्परार्धस्त्वम्। 'स वैरदेये' इत्यत्रापि सपुरमीदः सप्त इति व्याख्येयम् । केन समः | भ्राना वरन्तेन | कुरु एतत् । परस्यामृचि 'वैददश्विर्यथा ददत्' इति सरन्तेना- स्योपसानदर्शमात | परे अवयं भेडरपद पन्थानम् तेन गवाय मह्यम्, यस्मैचि रोहिता पुरमीळदाय येमतुः, यश्च धेनूनां गावं ददत, स तरन्त इव मंहना दृति पुत्र द्धन्दाध्याहारेण एकपास्यभावमापाय पुस्माभ्यां स्तूयत इति व्याख्येये ॥ १० ॥ येट० मः मे धेनूनाम् शतम् विश्वस्य पुत्रः तरन्तः इव मायच्छत् से प्रति गन्तुम् । तदेवाई-- तरन्तः इव सहदेन ॥ १० ॥ मुगल० इयं पुरमीळ्हस्तुतिः । वैदरिः मीपिका से माम् धेनूनाम् शतम् यथा येन प्रकारेण ददत् वृत्तवान् तथा मँहना महनीयानि धनान्यपि ददत् तरन्तः इव । स यथा धेनुशतं महुविधं धनं घ वृत्तवान् वद् बैदधिोकोऽपि ददत् । तं स्तुवे इति शेषः || १० | इवि चतुर्थाष्टके तृतीयाध्याचे सहविंशो बर्गः ॥ ११. या कामः सूको. २. भगूको. ३. प्रतिज्ञायान् मूको. ४.तर मो. ५.मूहो. ६. स्वम्भूको. -१३४