पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ४, ३ व २८. सयामो यशः । हूतयः आह्नानानि । द्वितीयायें सप्तमी | यज्ञाद्वानानि । तद्रुभ्मदानं परयच निगयते ॥ १ १८७६ चेट० यूयम् मनुष्य हे मेधाविनः ! प्रणमय सत्यमेव कर्मणा, श्रोतारः च, यामागमनम्', आगमनायेंषु तस्वादानेषु ॥ १५ ॥ मुद्रल० है बिपन्यवः 1 स्तुतिकामा मरुतः ! यूयम् गर्तम् यजमानम् इत्या धनमा धिया इदानीं कृतप्रकारयाऽनुमड्बुदरा प्रणेतारः प्रकर्षेण प्रापयितारोऽभिमतम् । यामहूतिषु यज्ञेषु श्रोतारः आहानामाम् ॥ १५ ॥ इति चतुर्थाष्टकेतृतीयाध्याये अष्टाविंशो वर्गः ॥ ते नो॒ वसू॑नि॒ काम्यां॑ पुरुश्च॒न्द्रा रि॑शादसः | आ यज्ञियासो ववत्तन ॥ १६ ॥ ते । नः॒ । वसू॑तिं । काम्या॑ । पु॒रु॒ऽच॒न्दाः । रिशादसः । आ । य॒ज्ञियास॒ः । य॒युत्त॒न॒ ॥ १६ ॥ स्कन्द० ते इति ध्छन्दश्रुतेः प्रत्यक्षकृतथा मन्त्रः । पुरुचन्द्राः इति च नाइइमन्वितम् । अतो यच्छन्द- मध्याहृलैकवाक्यत्वं नेयम् | ये यूयम् पुरुचन्द्राः चन्द्र चन्दते. कान्तिकर्मणः । बहुकान्ताः | ते नः अमान् प्रति घसूनि धनानि रुक्मास्यानि काम्या काम्यानि अत्यन्तोत्कृष्टानि हे रिशादसः ! हिसिराणां क्षैतारः ! यशियासः । यज्ञियाः ! यज्ञाः । आ वन अत्यर्थमावर्तयत | अस्मभ्यं दुशेत्यर्थः । एवमनया माध्यमानावस्थं भावि रुक्मदान निगद्यते । अय या था ववृत्तनेत्ययं कोट् भूसकारोऽपि ज्ञायते । सो भूतम् ॥ १६ ॥ वेङ्कट० तेस्मभ्यस्वनि कमनीयानि बहूनां हादयितारः रिशयामसितारः । 'आ बतन' है यशियाः ॥ १६ ॥ मुगल के रिशादसः | हिंसकानां शणाम सारः! हे यज्ञियासः ! यशाहोः ! पुरुचन्द्राः प्रभूताह्लादकधनाः त यूयम् न अस्मभ्यम् वसूनि धनानि काम्या स्पृहणीयानि आ वतन आवश्यत ॥ १६ ॥ ए॒तं मे॒ स्तोम॑मू॒र्म्ये दा॒र्म्याय॒ परा॑ वह । गिरौ देवि र॒थीरि॑िव ॥ १७ ॥ ए॒तग् । नो॒ । स्तोम॑म् । ऊ॒ये॑ । यये॑ । परा॑ च॒ह । गिरैः । देव | र॒योःऽदैव ॥ १७ ॥ स्पन्दे "मरुत्सु द्व प्रयातेपु प्रादुर्भूतार्थमात्मानं रवोत्तदुहितरम गच्छत्मनसा स्यावादयः समहायशाः | ज्ञात्वाऽनिकुलनन्दनः ॥ सच ऋविरात्मानं प्रवक्ष्यन मेस्तोममियाभ्यो दोये रात्री मादा विका 1. सद्धरमादानं वि ४.मो. ५ पन्नू भूफो ९.९ स सपरिमामलष् मूको १० तदा । रथजीतये || न्ययोजमद। (५२) २. मनुष्याः वि भ्याएपं. ३.३. स्यागमनम् फो ६. हिंसिए नको. ७-७. अब उ मूडो. ८-८, भारत, व्यवेश्मर मूको,