पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् १८५७ ६१ मे १० ] योऽयं पाशीयस्याः घरन्तस्य पुरमीकहस्य मरुतां व कृतः, एतम् मे स्तोमम् हे उम्पें । रात्रि ! दाम्योम दर्भग्राय रथवीतये ३ परा यह पराकू गत्वा आचदव, यन मातृषि शाला दुद्दिवरं ददातीत्यर्थः । गिरः सन्देशचणारच वाचः हे देवि! रपोरिव यथा कचिड़ी भूभृतो राजन्यस्म चा कस्यचित् सन्देश शीघ्रं भापत् तद्वदित्यर्थः ॥ १७ ॥ चे० एतम् मे स्तोमम् है रात्रि | दार्ग्यीय राज्ञे स्थवीतये भवगमय गिरः च इमा दुहित्याचन- विषयाः, रथवान् इव शीघ्रम् ॥ १७ ॥ मुद्गल० हे उम्मे | रात्रि मस्तः स्तुवयानित्येवम् प्रापय | हे रान्नि! देवि देवि! मे मदीयम् एतम् स्तोम मस्तपः कृतं स्तोत्रमहं मन्त्रक मूल्या इयादाइत्रीय परा पराङ्मुखो दाय दार्स्थाभिमुखी सत्रो बद गिरः स्तुतीर्मरुद्विषयाः परा बह रथोः इव रथी यया रमेऽभिप्रेतम् वस्तु स्थापयित्वाऽभिमवदेश प्रापयति तद्वत् ॥ १७ ॥ उ॒त में वोचता॒दित सुतसो॑म॒ रथ॑वीतौं । न का अप॑ वेति मे ॥ १८ ॥ उ॒त 1 मे॒ 1 वी॒चात् । इति॑ । सु॒तऽसो॑मे 1 रथ॑ऽवीसी । न । कार्मः | अप॑ वे॒ति॒ ॥ मे॒ ॥ १८ ॥ । स्कन्द० उत अपि च 1 "मे इति" पष्टीधुर्वेदचनेमेति शेष - 1 मे मम "बचनेन वोचतात् इति । स्तोमकरणाद् भइन् ऋपिर्जांतः त्वद्दुहितरं च तथैव प्रार्थये इति ज्ञात्वा मे देदीस्थेत श्रूया इत्यर्थः । ऋपनियोगमाज्ञाय देव्या राज्यों कन्यको आदाय पादौ तस्योपसंगृह्य रथयोतिरदं दार्श्व इति M स्थित्वा नाम मया सैगतिमिच्छन्तं त्यो प्रत्याचक्ष यत् पुरा तत् क्षमस्व नमस्तेऽस्तु मे मा स्म भगवन् | कुधः ॥ ऋष पुनः श्य यमुषिः पिता कि इन्त प्रतिगृहाणेना भगवन्नृपे | हनुपामिन्येव मप्रवीत् ॥ प्रचोदितः । दातुमुपैयायाचनानसम् ॥ तस्मै दशवश्वशर्ते रा राजा, अकृत चापि सुर्ता स्नुषार्थम् | विचाइबाले तु ददौ नरेशः शर्ते हमानां दुहितुः स भने । सदानकथनद्वारेण परयचां निगद्यते ॥ १८ ॥ कृताञ्जलि । शांस च' ॥ गर्यो सहस्रं यसु च प्रभूतं, तप्तुं तमोऽऽथ वनं जगाम । (. मृदे ५, ७५-७९ ) ॥ १३. की: सूको १२. येट० अपि च मे हि इत्यम् सुतसोमे रथवीतौ न कामः तय दुहिदियो समगठवीदि ॥१८॥ मुहल० हे ऊर्म्ये ! रात्रि देवि! उत अपि श्व मे भामू बोचतात् ब्रूहि किम् इति इष्पम् ॥ रूपमिति | रातसमे कृतसोमयागे रथवीतौ शशि" मे कामः पुषिमा नअप देन मापगच्छति । इत्थं योताम् ॥ १८ ॥ १. उसीवां भूफो. २. पाय भू. ७७. नाति थूको. मूको. १२. राज्ञे मूको. ३. वीतिरिव सूको. ४. भूगेको ५. घरापेश मूकदे ८. मारित मूहो. ९. १० दोगमिडो.