पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋ-बेदे सभष्मे [४, १३ व १. यद् च॑हि॑ष्ठ॒ नाति॒विधे॑ सु॒दा॒ अच्छद्रं शर्म॑ भुवनस्य गोपा । तेन॑ नो मित्रावरुणावविष्ट सिपसन्तो जिग्रीवांसः स्याम ।। ९ ।। यत् । ब॑हि॑ष्ठम् । न । अ॒ति॒ऽवि॑धै । सु॒ानु इति॑दान् | अच्छद्रम् शर्म॑ । भुवन॒स्य॒ | गोप॒ा 1 तेन॑ । नः॒ः । मि॒त्राव॒रु॒ण॒ौ । अ॒विष्टम् | लिसन्तः | जीवः । स्याम॒ ॥ ९ ॥ १८८३ बेङ्कट० यत् अतिशयेन बहुलं विस्तृतम्, न व शत्रूणाम् अतिविधातुं शक्यं भवति दे शोभनदानी ! अच्छिद्रम् गृहम, हे भुवनस्य गोपायिवारी! तेन अस्मान्' हे मित्राचरणी 1 रक्षतम् ॥ शत्रून् सम्भक्तुमिच्छन्तो वयं रोपां जेतारः स्याम ॥ ॥ इत्थं व्याख्यत् सप्तविंशमध्याय माधवाइयः | जगतामेकवीरस्य विषये निवसन् सुखम् ॥ इति वेङ्कटमाधवाचार्यविरचिते ध्रुवसंहिताव्याख्याने चतुर्थाष्टके तृत्तोमोऽध्यायः ॥ मुगळ० हे सुदानू? शोभनवानी! हे भुवनस्य गोपा ! गोषौ युवाम् बहिष्ठम् बहुतमम् यत् अच्छिद्रम् नवच्छिम् शर्मसुखम् न अतिविषे अतिवदुमशक्यम्, ईदशं शर्म धारयमः । तेन सर्मणा नः अस्मान् अबिष्टभ् रक्षतम् । हे मिश्रावरुणौ ! सिषासन्तः धनानि सम्भवतुम् इच्छम्तो बपम् जिमीबांराः शत्रूणां धनानि तुमिच्छन्तः स्याम भवे ॥ ९ ॥ इति चतुर्थाष्टके तृतीयाध्याये एकत्रिंश घर्गः ॥ --- इति ऋग्वेदे समाप्ये चतुर्थाष्टके तृतीयोऽध्यायः ॥ भस्मासु एक भस्मासपे