पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमै मण्डलम् १८८७ सूं ६३, ७ ] मरुतः च अम्रा लम्राणि मेघान् सु सुद्ध बसत आच्छादयन्त मायया स्वप्रया । युवां पर्जन्येन मरुद्भिव सह अरुणाम् अरुणवर्णाम् अरेमसम् अपापां बृष्टयविघातिनीम् द्याम् वर्षयतम् ॥ ६॥ धर्मेणा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेये॒ असु॑रस्य मा॒यया॑ । ऋ॒तेन॒ वि॑िश्व॒ भुव॑नं॒ वि रा॑जथ॒ः सूर्य॒मा ध॑त्थो दि॒िषि चित्र्यं॒ रथ॑म् ॥ ७ ॥ धर्म॑णा । मि॒त्रात्र॒ह॒णा । विप॒ऽचि॒िता । व्र॒ता । क्षेषे इति॑ । असु॑रस्य । मा॒यया॑ । ऋ॒तेन॑ 1 वि॒िश्वं॑म् । भुव॑नन् । वि | राजधः | सूर्य॑म् | आ | ध॒त्यः॒ः । दि॒वि॒ । चित्र्य॑म् | रय॑म् ॥७॥ वेङ्कट० कर्मणा है सिनावरुणौ ! प्राज्ञौ ! ब्रतानि रभेषे, पर्जन्यस्य प्रज्ञया च तेजसा उदक्रेन या विश्वम् भुवनम् विराजमयः, दिवि आ घायः सुवीयं चित्रवर्णम् रथम् ॥ ७ ॥ मुगल० हे मित्रावरुणा ! विपश्चिता । प्राशी ! दुषाम् धर्मणा जगद्वारकेण वृष्टयादिलक्षणेन कर्मणा व्रता यज्ञादिकर्माणि रक्षेथे पालयथः, अनुरस्य मेघानां निरसितुः पर्जन्यस्य मायया मइया च । ऋ॒तेन उदकेन निमित्तेन विज्ञम् भुवनम् सबै भूतजातम् वि राजधः दीपपथः । सूर्यम् आ सूर्य च चित्र्यम् पूज्यम् रथम् रंहणस्यभावम् दिनि धुलोके धरथः धारयथ: अगदुपकाराभंग ॥ ७ ॥ इति चतुर्थाष्टके चतुर्थाप्याये प्रथमो वर्गः ॥ [६४ ] वरु॑णं वो रि॒शाद॑समु॒चा मि॒त्रं ह॑वामहे । परि॑ प्र॒जेव॑ वा॒ह्वोमे॑म॒न्यस॒ स्व॑र्णरम् ॥ १॥ बरु॑णम् । व॒ः । वि॒शाद॑सम् । ऋ॒चा | मि॒त्रम् | हवामहे । परि॑ । प्र॒जाऽद॑य । आ॒ाद्धोः । ज॒गुन्यांस | स्वडनरम् ॥ १ ॥ चेङ्कट० बरणम् युष्माकं रिशताम् असितार स्तुपा मित्रम् च अन्येभ्यः परि हवामहे बाहोः अमालिब, यथा फतिं निदि, गच्छन्ती सर्वजनोपतं ते देशम् ॥ १ ॥ मुद्रल० 'वरणं वः' इति समर्म सूकम् अनाना ऋषिः अन्त्या पड्किः, शिष्टा मनुष्टुभः मित्रावरुण देवता । वः थुक्प्रोमॅध्ये दिशादराम् शत्रूण प्रेरकम स्वरम् स्वर्गस्य नेतारम् | बहणम् उक्तलक्षणम् मित्रम् च श्वचा मन्त्रेण हवामदे मागवान । मशा शव गोयूथानोव बाहोः बलेन परि जगन्या परिगच्छन्ती ॥ १ ॥ वा॑ सु॒चेतुना॒ शेवं हि जायें वां प्रय॑न्त॒ममा॒ा अच॑ते । विश्वास जत्रे ॥ २ ॥ १. विद्या म्फो. २. वि. ३. रिशाम विरूपं. भरामहे मूको वि १. जानम मुफो.