पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८९० ऋग्वेदे समाध्य [ ६५ ] यश्च॒केत॒ स सु॒क्रतु॑दे॑व॒त्रा स म॑वीतु नः । चरु॑णो॒ यस्य॑ दश॒तो मि॒त्रो वा चन॑ते॒ गिरः॑ ॥१॥ यः । च॒केत॑ । सः । सु॒ऽकर्तुः । देवऽत्रा | सः | अवतु । नुः। वरु॑णः । यस् । दर्शतः । मि॒ित्रः । वा॒ा 1 वन॑ते । गिरैः ॥ १ ॥ हेअ४, ४, य है. अ वेङ्कट० रातदभ्यः | यः जानाति सः सुप्रशः देवो मिश्रावण सः अस्माकम् ब्रदीत यदि जानाति । किं वक्तव्यम् इत्याद वरुणः मित्रः वा दर्शनीयः पादशस्य स्तुती: भेजते । काय तुती: एतौ श्रृणुतः इति भरनः ॥ १ ॥ मुद्गल० 'परिचकेव' इति पट्टचं वर्म सूकम् रातहव्य आत्रेय ऋषिः । अन्त्या पङ्क्तिः, शिष्टा अनुष्टुभः मित्रावरुणो देवता । यः चिकेद्र' जानाति युवयोः स्वम् सः सुक्रतुः शोभतकमी देवना देवेषु मध्ये युयोरेन स्तुतिं यः चिकेत* सः नः अस्माकम् वस्तुविनम् उपदिशतु । यश्च दर्शतः दर्शनीयः परुणः मित्रः या मित्रश्च गिरः अस्मदीयाः स्तुतीः बनते सम्भते ॥ १ ॥ ता हि श्रेष्ठ॑वर्च॑स॒ा राजा॑ना दीर्य॒श्रुत्त॑मा | वा सत्प॑ती ऋता॒वृध॑ ऋतु॒ावा॑ना॒ जने॑जने ॥२॥ ता । हि । श्रेष्ठ॑ऽवर्चसा | राजांना 1 दीर्घश्रुत्तमा । ता | सत्प॑ती॒ इति॒ सत्प॑ती । ऋ॒त॒वृधः॑ । ऋ॒तवा॑ना । जर्नेऽजने ॥ २ ॥ येङ्कट० तौहि थेटवेजसौ राजानौ अतिशयेन दीर्घतीसपती यशवृधी सत्यकमणी भवतः जनेजने ॥१॥ मुद्दुल० ता हि तो खलु मिग्रावरुणौ श्रेष्ठवर्चसा प्रशस्ततेजस्की राजाना ईश्वरी दीर्घतमा दूरदेशात आह्वानश्रोतृवभौ । ता सो सत्पती सतां यजमानां स्वामिनौता जलेजनेसर्वेषु स्तोतुपु तादाना गमन २० नोऽव॑से॒ पूर्वा उप॑ भुषे सर्चा | स्ववा॑सः सु चे॒तुना बाजाँ अ॒भि प्र द॒ावने॑ ॥ ३ ॥ ता । ब॒म् । इ॒या॒नः । अव॑से । पूर्वी । उप॑ । ए॒वे । सचा॑ । सुअवसः | | चेतुन । वाजा॑न् । अ॒भि प्र । द॒श्वने॑ ॥ ३ ॥ धे सो पाम गठन् रक्षणाय गुरुयो युवी सौमि स स्वश्वाः पुषयोः रथाः सुप्री भवन्तो छवीपि प्रति दग्नाम प्र मदन्तु ॥ ५ ॥ १. मालिमूहो. २. फो. ४. यो जानाति मूको. ५.३० ६६. भूको. ७. मनः भूको