पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८९३ घरग्वेदे सभाष्ये [ अ४, ४, २० मुद्गल० हे मिना। मित्राबरगौ | आगश्य च सम् च नयय युवम् युवाम् इमम् जनम् स्तोतारं मां प्रति यतमः गच्छथः । सन्यथ । धस्मान् कामान् प्रापयथ । मघोनः हविर्लक्षणानवतः न अस्मान मा परि ख्यतम् मा परित्यजतम् । मो मैव ऋषीणाम् अस्माकम् पुत्रानपि परि ख्यतम्। किन्तु गोपथि यज्ञे नः उष्पतम् रक्षतम् ॥ ६ ॥ इति चतुर्थाष्टके चतुर्थाध्याये तृतीय वर्गः ॥ [६६ ] आ चिकितान सुक्रतु॑ दे॒वौ म॑र्त र॒शाद॑सा । वरुणाय ऋतपैसे दधीत असे मुद्दे ॥ १ ॥ आ । चि॑िवि॒तान॒ । स॒क्रत॒ इति॑ सु॒ऽक्रतु॑ । दे॒वौ | स॒ते । वि॒शाद॑सा । वरुणाय । ऋतपैशसे । दूधीत प्रयसे । महे ॥ १ ॥ वेङ्कट० हे जानन् मयं भागती सुमोरिशादसी निनाय च सवरूपाय मते अद्याप मद्ददर्श लब्धुम् इवि परोक्ष उत्तरार्ध । तयोः वरणाम सत्यपेश से प्रयच्छतु 'यजमानो रातव्य इति ॥ १ ॥ मुट्ठल० 'भा दिविताम' इति पट्टद्ध दशम सूझम् रातहव्य ऋषि खनुष्टुप् छन्दः । मिनावरणी देवता || हे चिकितान | जाननू स्तुति हे सर्व। मनुष्य | राइन् ! सुक्रतू शोभनकर्माण रिशादा हिंसकानां हिंसकीय इति शेष आहूया ऋतपेशसे उदकरूपाय बहणाय प्रयसे छवि- रक्षणानवते महे महते दूधीत द्या, हविरिति शेषः ॥ १ ॥ ता हि ष॒त्रमवि॑द्भुते॒ स॒म्यम॑सु॒र्य माशा॑ते । अभ॑ व्र॒तेव॒ मानु॑प॒ स्वर्ण घोमि दर्शवम् ॥२॥ सा । हि । क्ष॒त्रम् । अवि॑ऽहु॒तम् । स॒म्यक् । अ॒र्य॑म् | आशा॑ति॒ इति॑ । अर्ध । व्र॒ताइ॑व । मानु॑षम् । स्वं । न । धाय | दर्शतम् ॥ २ ॥ पेट शो हि घल्म् अवाधितम् सम्यक् अधुराणी, नुतः यथा मानुषम् कर्म दर्शनीय भवति, यथा वानस्य तथा सद् बलम् अनयोर्निहिवम् इति ॥ २ ॥ मुगल ताहि यस्मात्तो क्षनम् परम अविहुतम् अर्दिस्यम् असुर्यम् महम् राम्मकू शाशाते व्याप्नु अघ गतो हेतो आनुवम् मनुष्येषु प्रवृत्तम् प्रतेव कर्मेष, तद्यथा मनुष्येपु नियतम् स्वन सूर्य इस गया दिवि दृश्यते तद्वत् दर्शतम् दर्शनोयें चलम् धायि म निहितम् ॥ २ ॥ ता वा॒मेषे॒ रथा॑नापु॒र्वी गव्यू॑तिमेषाम् । रातह॑व्यस्य सुष्टुतिं द॒ष्टक् स्तोम॑र्मनामहे ॥३॥ पं. ३.भूको, १. परमात्र भूफो. २-२ बजमाने. १५.रि भूको