पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ६६, मं ४ ] पञ्चमं मण्डलम् ता । इ॒म् । एषै । रपा॑नाम् । उ॒षम् । गतिम् । ए॒म् । रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमे॑ । म॒ना॒महे॒ ॥ ३ ॥ घेङ्कट० चौ वाम् एपाम् रथानाम् विस्तीर्ण मार्ग अन्तुम् रातव्यस्य सुष्टुतिम् प्रति उष्टम् स्तोमैः पूजयामः ॥ ३ ॥ मुगल० हे मिश्रावरणौ ! सातो मसिद्धी वाम् युवाग स्थानाम् चस्मदीयानाम् एषाम् पुर वर्तमानानाम् उवम् भभूताम् गच्युतिम् अतिविस्तृतं मागंम् एषे गन्तुम् । मार्गरक्षणायेत्यर्थः । दर्भ धाम मनामदे तुमः रातइम्यश्य अपेः सम्बन्धिभिः सुष्टुतिम् शोभनस्तुतिसाधनैः स्वोमैः दधृक् धर्यकौ युवाम् ॥ ३ ॥ अधा॒ा हि काव्या॑ यु॒त्रं ददा॑स्य पू॒भि॑र॑द्भुता | नि के॒तुना जना॑नां चि॒केये॑ ए॒तदक्षसा ॥४॥ अधि॑ । हि । कान्यो॑ । यु॒वम् । दक्ष॑स्य । पु॒ऽभिः । अ॒द्भू॒ता । नि । के॒तु॒न । जना॑नाम् । चि॒केषे॒ इति॑ पू॒त॒ऽद॒क्षसा ॥ १४॥ घेङ्कटम खलु काव्यानि दुवाम् दक्षस्य । नियमेन जानीयः, जनानाम् मज्ञानेन ॥ १४ ॥ १८९३ प्रजापतेः पूरकै: हविर्भिः सह हे आर्यभूतौ । अपि वा जनानां मध्ये समर्थस्येति, हे धूतली मुगल० अघ अपिघ, हि प्रसिौ धन्या स्तुत्यौ युवम् युवाम् दक्षस्य भवृद्धस्य मम पूर्गिः घूरकैः स्ववैः हे अद्भुता ! भद्दान्तौ सन्तौ ! केतुना प्रज्ञानेन मनसा जनानाम् स्त्रोतॄणाम् स्तोत्रम् नि चिकिथे नितरी जानीथः हे पूतदक्षसा | झुबली! ॥ ४ ॥ तह॒तं पृ॑थि॒वि बृ॒हच्छ्रधए॒प ऋणाम् । यस॒ानावरं पृथ्वति॑क्षन्ति॒ याम॑भिः ॥५॥ तत् । ऋ॒तम् । पृथि॒धि॒ बृहत् । श्रवः । ऋणान् । प्र॒य॒स॒नौ । अर॑म् । पृ॒थु । अति॑ । क्षर॒न्ति॒ । याम॑ऽभिः ॥ ५ ॥ !! वेट० तत् सत्यभूतम् पृथिवि | महत् ऋषणाम् अहम् एपे विस्तीर्ण पर्याप्तम् अन्तरिक्षं प्रति गच्छन्तौ मित्रावरुणौ तोतारः उदकानि क्षारयन्ति गमनैः ॥ ५ ॥ मुद्गल हे पृथिवि स्वधि तत् सर्वैरथ्यमानत्वेन प्रसिद्धन बृहत् प्रभूतम् ऋतम्, उदकम् ऋषीधाम् " स्तोतॄणान् अस्माकम् श्रवपुषे अषण सति सानो गन्तौ अरम् अहम् बायर्थम् पृथु यथा भवति तथा ग्रामभिः गमनैः अति क्षरन्ति अत्यम वर्षः ॥ ५ ॥ - 1. इन्तम् ल २. काव्या रु. १०. आखाम् वि ७. वः वर्षसम्मको. आ॒ यद् वा॑मी॒यचक्ष॑सा॒ मित्र॑ व॒यं च॑ सू॒रय॑ः । व्यचि॑ष्ठै बहुपाय्ये॒ यत्ते॑महि स्व॒राज्यै॥६॥ आ 1 यत् । बाम् । ई॑य॒ऽचक्षसा । मित्रा॑ । य॒यम् । च॒ ॥ सु॒रय॑ः। व्यधि॑ष्ठे। ब॒हुऽपाय्ये॑ । यते॑महि॑ । स्व॒ऽराज्यै ॥ ६ ॥ ३. 'ले। दुबाम मूको. ४. वि. ५. एपम् मूको.