पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८९४ ऋग्वेदे सभाष्ये [अ४, अ४, ४. $ बेङ्कट० आ गच्छामः यदि वाम् हे गच्छत्तेशसौ ! वयम् च शंस्मदीमाः सूरयः च ततोऽतिविस्तीर्ण बहुरक्ष्ये स्वराज्ये वर्तेमहि ॥ ६ ॥ मुद्गल० हे ईयचक्षसा | व्याप्तदर्शनौ ! मित्रा 1 मित्रावरुणो ! वाम् युवाम् यत् ये वयम् च सूर्यः हतोवारः आ लाह्रयामः व्यविष्ठे अत्यन्तं विस्तृते बहुपाय्ये बहुभिर्गन्तव्ये स्वराज्ये स्वरात्वाय, एवंविधराज्यार्थम् यतेमहि गच्छेग ॥ ६ ॥ इति धतुर्थाष्टके चतुर्थोऽध्याये चतुर्थो वर्गः ॥ [ ६७ ] बज॒त्था दे॑व निष्कृतमादि॑त्या यज॒तं बृहन् । बरु॑ण॒ मित्राये॑म॒न्वर्षिष्ठं स॒त्रमा॑शाथे ॥१॥ वर् । इ॒श्था । दे॒वा । नि॒ऽकृ॒तम् । आदि॑त्या । य॒ज॒तम् । बृहत् । वरु॑ण । निन॑ । अर्य॑मन् । वर्षिष्ठम् । क्ष॒त्रम् | आशा इति ॥ १ ॥ चेङ्कट० यज्ञप्तः । सत्यम् इत्यं हे देवौ! संकृतः सूनं (?) यजतो बद्धः स ह्यौवनम् (?) भडभव भवः पुत्री यजमाने मां महान्तं वृद्धतमं क्षत्रियं हे मित्रावरुणौ ! आशाये, अर्थमन्! त्वं च ताम्यां सहितः ॥ १ ॥ मुद्रल० 'पढिस्था देव' इति पञ्चर्चमेकादशं मिश्रावण देवता | सूक्तम् । यजतो नामात्रेय ऋषिः । अनुष्टुप् छन्दः । हे देवा | धोतमानौ! हे भारित्या | अदितेः पुत्रौ ! हे वरुण | हे अर्यमन्! करीण नियतः !* हे मित्र | युगमंटू सत्यम् निष्कृतम् भवाध्यम् इत्या इत्यम् इदानी वर्तमानप्रकारेण यजतम् मष्टव्यम् बृहत् भवृद्धम् दविष्टम् प्रवृद्धशमन् दानम् बरुम् आशाथे अश्नुदाधे ॥ १ ॥ आ यद्द् योनि॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः । ध॒र्तारो चर्षणीनां य॒न्तं सु॒म्नं रि॑िशादसा ॥२॥ आ । यद । योनि॑म् । हि॒र॒ण्यय॑म् | वरु॑ण । मिश्र | सद॑थः । ध॒र्तारौ । चर्पणी॒नाम् । य॒न्तम् । सुम्नम्। रिशादसा ॥ २ ॥ 1 1 घे० आसीदभः यदि गृहं हितरमणीयं द्वे मिनावरुणौ ! मनुष्याणां धरौ भवधः। यद्यत्तम् गुरुं हे सितामसिकारौ ! ॥ २ ॥ मुगलमयमात् हिरण्ययम् हितरमणीयम् योनिम् मज्ञभूमि हे वरुण 1 हे मित्र | आ सदयः भागच्छथः । वस्मात् चर्षणीनाम् मनुष्यायाम् धर्तारा धारको श्थ हे रिशादसा | हिंसकान क्षेसाही! युवाम् लग्मभ्यम् सुन्नम् सुलम् यन्तम् कुरुवमित्यर्थः ॥ १ ॥ विश्वे॒ हि वि॒श्ववे॑दस॒ो वरु॑णो मि॒त्रो अ॑र्य॒मा । व्र॒ता प॒देव॑ सथिरे॒ पान्ति॒ मयै॑ रू॒पः ॥३॥ १-१.०२ ला मूको ४. वि. ५. नियमितः गुको