पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ४, अ ४, वर्ष. १८९६ ऋग्वेदे सभाष्ये वेङ्कट प्रगामत मिन्नावल्गाभ्यां मेधया गिरा। महाधनी महदुदकं प्रयच्छतः ॥ १ ॥ मुद्गल० 'म यो मिश्राय' इति पञ्चर्धे द्वादशं सूकम् । आयेयो यजत ऋषिः | गायत्री छन्दः | मित्रावरुण देवता | हे मदोषा ऋत्विजः ! नः यूयम् मित्राय वरुणाय च विपा ध्यासचा गिरा स्तुत्या में गायत स्तुति कुरुत हे महिक्षत्रौ ! प्रमूसली युवाम् ऋतम् यशम बृहत् महत् स्तुत्यर्थमागच्ातम् इति शेषः ॥ १ ॥ स॒त्राजा॒ या घृ॒तयो॑ मि॒त्रश्च॒मा वरु॑णश्च । दे॒चा दे॒वेषु॑ अस्ता ॥ २ ॥ स॒म्ऽराजा॑ 1 या 1 घृ॒तयो॑न॒ इति॑ घृ॒तयो॑ | मि॒त्रः । च॒ । उ॒मा । वरु॑णः । च॒ । दे॒वा | दे॒वेषु॑ । प्र॒ऽश॒स्ता ॥ २ ॥ चेङ्कट० सम्मानौ यौ उदकस्यानो मित्रः च वरुणः च, उभौ देवी देदेषु प्रशस्त उत्तरत्र सम्बन्धः ॥ २ ॥ मुद्गल० या यौ मिनः न वहणः न उभा उभी सम्राजा सर्वस्य स्वामिनी घृतयोनी उदकस्यो त्पादको देवा थोतमानौ देवेषु मध्ये प्रशस्ता प्रकर्येण स्तुत्यौं, हो हतुत्या गायतेति पूर्वत्रान्वयः ॥ २ ॥ ता नः शक्तं॒ पार्थिवस्य म॒हो रायो दि॒व्यस्य॑ । मह वां क्ष॒त्रं दे॒वेषु॑ ॥ ३ ॥ ता । नः॒ः । शक्तूम् । पार्थि॑ित्रैश्य | भू॒हः । रा॒यः । दि॒व्यस्य॑ । महि॑॑ । वा॒म्॥ क्ष॒त्रम् | दे॒वेषु॑ ॥ ३ ॥ ये तो अस्मभ्यं दत्ते पार्थिव रयि दिव्य च महान्तम् । महद् हि युधयोः देवानां मध्ये धनम् ॥ ३ ॥ मुगल० ता सौ देवो नः अस्मदर्भम् पार्थिवस्य पृथिवीसम्बद्ध दिव्यस्म दिवि अवस्य ह महतः रायः धनरूम शकम् समयौं भवतम् दातुमिति शेषः । हे देवी! वाम् युवयोः महि महत् पूज्यम् शनम् बलम् देवेषु प्रसिद्मू, स्तुम इति शेपः ॥ ३ ॥ ऋ॒तमु॒तेन॒ सह॑न्तेपि॒रं ददा॑माशाते | अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥ ४ ॥ ऋ॒तम् । ऋ॒तेम॑ । सप॑न्ता । इ॒षि॒रम् | दक्ष॑म् | आ॒शते॒ इति॑ । अदुहा॑ | दे॒नौ । वर्ध॑ते॒ इति॑ ॥ ४ ॥ चेङ्कट यशम्शेन अनुस्यूतं स्पृशन्तौ एपणशीष्ठ बलम् आशाते | अद्रोग्यारी वर्धयतः हतोहून् ॥ ४ ॥ मुद्गल० ऋतेन उदकेन निमिसन ऋतम् यज्ञम् सान्ता स्पृशन्धी इषिरम् पुषणवन्तम् दक्षम प्रवृद्धं यजमानम् आशात पाण्युतः हा श्रदोग्धारी देवी मिश्रावण युवाम् वर्धेते वृद्धौ अवसः ॥ १४ ॥ १. जयन को है. दुसरी पं.