पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, ६८, मैं ५ j चश्चमं मण्डलम् बृ॒ष्टया॑या त्या॑प॒पस्प दानु॑मत्याः । बृ॒हन्तं॒ गते॑माशाते ॥ ५ ॥ वृ॒ष्टिऽया॑वा । रा॒तिऽथो॒पा । इ॒षः । 'पत॒ इति॑ ददा॑नु॒ऽमत्याः । बृ॒हन्त॑म् ॥ गते॑म् ॥ आशा॒ाते॒ इति॑ ॥५॥ 1 घेङ्कट० सृष्टिमती पयोद्यर्भगति "त्रियजला व पृथिवी तौ तथोक्को इति वांगसनेमके उक्तम् ( इ. माश १,९,१,६ ) । अन्नस्य पती दानवत्याः प्रजायाः महान्तं रथम् आशाते ॥ ५ ॥ + मुगल० वृटियावा व धौः स्तुतिः ययोस्तौ घृष्टिद्यावा । रीत्यापा सेतिः प्राप्ति सा एव आप अभिमतप्रातियोस्तो तारो | इयः अन्नस्य पतो स्वामिनो दानुमत्याः दातृप्पु उचि- शाया' इत्यर्थः । एवंमहानुभावौ बृहन्तम् महान्तम् गर्तम् स्थम् आशाते व्याप्नुतः अधिष्ि आगाम् ॥ ५ ॥ १ इवि चतुर्याष्टके चतुर्थाप्याये पो वर्गः ॥ [ ६९ ] श्री रो॑च॒ना व॑रु॑ण॒ रु॒त धून् त्रीणि॑ि मित्र धारय रजौसि । वा॒ागृ॒धानाव॒मति॑ स॒त्रिग॒स्यानु॑ ब॒तं रक्ष॑माणाबजुये॑म् ॥ १ ॥ श्री | रोच॒ना | च॒रु॒ण | नी॑न् | उ॒त | हून् | त्रीणि॑ि | मित्र । धारयः | रजसि | व॒वृधा॒नौ । अ॒मति॑म् । स॒त्रिय॑स्य । अनु॑ । ब्र॒तम् | रक्ष॑माण | अजु॒र्य॑म् ॥ १ ॥ । १८९७ ग्रेङ्कट० उरुचक्रिः । रोचयन्तीति लोका रोचनान्युच्यन्ते । चोतनात् द्यावः | रजनाद् रजासि | हे बरुण हे मित्र! 'नीनू लोकान् धारयथः इत्यर्थः वर्धयन्तौ च मम अनियस्य अमिरभिभवकर्मा ।

  • कर्म अनु' रखमाणो शभिः अपितुम् अशक्यम् ॥ १ ॥

भुगल० 'श्री रोचना' इति चतुर्भूचं प्रयोदशं सुनम् | उरचक्रिः नामात्रेय ऋषिः । निष्टुप् छन्दः। मित्रावरुणो देवता || हूं वरुण ! हे मिन! युवामोश्रोणि रोचना पोचनानि टोकान् धारमय इति सम्बन्धः। उत अपि चौन्धून् धोतमानान् अन्तरिक्षलोकान, धारयः । तथा श्रीणि रजोसि भूलोकान् । कोदशी युवाम्। घातृधानौ वर्धमानी क्षनियस्य क्षत्र वरं तद्वतः इन्द्रस्य असत रूपा व्रतम् कर्म व अजुर्यम् अजीर्णमचिरन्तनम् अनु रक्षमाणौ ॥ १ ॥ इरा॑वतीर्षरुण धे॒नवो॑ वा॒ मधु॑मद् च॒ सिन्ध॑वो मित्र दु॒हे । श्रय॑स्त॒स्थुर्घृष॒भास॑स्तसू॒णां धि॒पणा॑ना॑ रेतो॒षा वि द्यु॒मन्त॑ः ॥ २ ॥ २, निता मूको ३. श्री को कामको.८.को. 1. दि सर्प. ५५. लेगिभूको. ६. शत्रूद् मूको 1-v. fùt fi ex.