पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८९८ ऋग्वेदे समाप् [ अ४, अ,४,६७. 1 डरा॑ऽयतीः । च॒रु॒ण॒ । धे॒नवः॑ः । वा॒ाम् | मधु॑मत् । वा॒म् । सिन्ध॑वः । मि॒िन॒ । दु॒हे ।' अथ॑ः । त॒स्थुः । घृ॒ष॒भास॑ः । ति॒सृ॒णाम् । धि॒षणा॑नाम् । रे॒त॒ ऽधाः । वि । यु॒ऽम॒न्त॑ ॥ २ ॥ -- वेङ्कट० आवश्यो हि 'वरुण मित्र युवयो. ' धेनवः । तदैबाइ - मधूदकं युवयोः स्वभूताः सिन्धवः श्चरन्ति । त्रयः ऋषभाः अग्निवायुसूर्योः तिसृणाम् धिषणानाम् धारका, लोका धिपणा उक्ताः, ठालों रेतसो निधातारः, अमिः पृथिव्या गर्ने दधाति वायुरन्तरिक्षस्य आदित्यः दिवः दीप्तिमन्तः वि तस्थुः ॥ २ ॥ १ [1] मुद्गल० हे वरुण] हे मिना वाम् युवयोराया धेनवः गाव: इरावतीः क्षीरवत्सः भवन्ति तथा बाम् सिन्धयः नद्यः मधुमत् रसम् दुहे दुइन्ति तथा त्रयः त्रिसङ्ख्याकाः भासवर्षिवारः रेतोधाः उदकस्य धारकाः युमन्तः दीप्तिमन्तोऽग्निवाय्वादित्याः तिसृणाम् त्रिसङ्ख्याकानाम् धिषणानाम् स्थानानां पृथिव्यन्तरिक्षधुहोकानां स्वामिनः सन्तः वि विविधं प्रत्येकम् तस्थुः तिष्ठन्ति ॥ २ ॥ प्र॒ार्दे॒वीमदि॑तिं जोहबीमि म॒ध्य॑दि॑न॒ उदि॑ता॒ सूर्य॑स्य । राये मि॑त्रावरुणा स॒र्वता॒तेने॑ तो॒काय॒ तन॑याय॒ शं योः ॥ ३ ॥ " व्र॒ातः । दे॒वीम् । अदि॑तिम् । जोहवा॑मि॒ । म॒ध्यदि॑ने । उता । सूर्य॑स्य । - रा॒ये । मि॒त्र॒व॒णा | स॒र्वैऽता॑ता । । तोकार्य | तन॑याय | शम् | योः ॥ ३ ॥ बेट० मित्रावासाहचर्याद् अदितैराह्वानं धनार्थम् । हे मित्रावरुणौ ! यज्ञे पुत्राय चत्युन्नाय शम् च योः च याचासि । शिष्टं स्पष्टमिति ॥ ३ ॥ मुद्गल० अहम् नःपिः प्रातः मात. काळे अदितिम् देवानां जननीम् देवीम् थोतमानान् जोहवौमि भाद्वयामि । तथा मध्यंदिने सूर्यध्य उदिता माध्यदिने सबने जोवोमि। हे मिश्रावरुणा! मित्रावरुणौ ! युवाम् राये धनमाप्तये सर्वताचा सर्वताती यज्ञे ईळे स्वीमि । पुनः किमर्थम् | तोकाय पुत्राय तनयाय सत्पुश्शाय च शम् अरिष्टवामनाय योः सुखस्य मिश्रणाय च हूँळे ॥ ३ ॥ T या ध॒र्वा॑रा॒ रज॑सो रोच॒नस्यो॒ोतादि॒त्या दि॒व्या पार्थि॑वस्य । b न दे॒वा अ॒मृता आ मि॑िनन्ति व्र॒तानि॑ मित्रावरुणा, ध्रुवाणि॑ि ॥ ४ ॥ या । ध॒र्तासि॑ । रज॑तः । रो॒च॒नस्य॑ । उ॒त । आ॒दि॒त्या | दि॒व्या । पार्थिवस्य । न । वा॒म् । दे॒वाः 1 अ॒मृता॑ः । आ । मि॒द॒न्ति॒ | इ॒तानि॑ वि॒श्रावणा | ध्रुवाणि ॥ ४ ॥ । £ शुभ चेङ्कट० यो भतरी दीप्तस्य लोकस्य, अपि च भादियो विवि भव पाधिवरम लोकस्य भर्तारी | न युवयोः देवाः प्रतानि हिंसन्ति अमृताः हे मिश्रावण! स्थिराणि वर्षांदी ॥ ४ ॥ ľ ५. दयण मूको. १३. दिएपं. वि. २. भास्ति एवं. ३. ग्राम मूको. नास्ति