पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७०, १] पञ्चमं मण्डलम् मुद्रले० मा यो रोचनस्य शेवमानस्य रजसः लोकस्य स्वर्गाज्यस्य उत अपिपार्थिव मूलोकस्प घरा धर्तारी यादित्या मदितेः पुत्रौ दिव्या दिवि भवौ सौ युवाम् के इति पूर्वत्र सम्बन्धः । द्वे मावणा! मित्रानो! वाम् युवयोः ध्रुवाणि व्रतानि कर्माणि देवा: अन्ये इन्द्रा- दयः अमृताः अमरणधर्माणोऽपि न आ मिनन्ति में हिंसन्ति ॥ ४ ॥ इति चतुर्थाष्टके चतुर्थांच्या समो वर्गः ॥ ४ ॥ १८९३ [ ७० ] पु॒रु॒रुणा॑ वि॒द्ध्यस्त्यथो॑ नूनं वाँ वरुण । मित्र॒ वँसि॑ि वां सु॒म॒तिम् ॥ १ ॥ पु॒रु॒ऽउ॒रुणा॑ । चि॒ित् । हि । वस्तैि । अवः॑ः १ नू॒नम् ॥ वा॒म् । व॒रुण॒ । मित्र॑ । वंसि॑ । वा॒मम् ॥ सु॒ऽम॒तिम् ॥ पुरुणा उस्त्वेन अत्यन्तध्याफ्या लक्षितम् पालनं युदयोः नूनम् हि अस्ति हे वरुण! हे मित्र! | तथा सति मजेय यई युवयोः सुमतिम् ॥ १ ॥ मुगल 'पुरुरु' इति चतुकेंचं चतुदर्श सूकम् उच्चक्रिः ऋषिः | गायत्री छन्दः । मित्रावरुपौ देवता ॥ पुरुरुणा पुरु च तद् वरुच पुरुरु अत्यन्तमुस्तमम् । वादक् वाम् युदयोः अवः रक्षणम्, नूनम् निश्चयेन अस्ति | हि प्रसिद्धौ, चित् पूरणः है वरुण | है मित्र ई वाम् युवयोः सुमतिम् अनुग्रह- बुद्धिम् सि संभजे ॥ 1 ॥ 421 ता चौ स॒म्यम॑दु॒ाणैय॑मश्याम॒ धाय॑से । व॒यं ते रुंद्रा स्याम ॥ २ ॥ ता । नाम् । स॒म्यक् | अद्रुह्वाणा । इष॑म् अ॒याम॒ | धाय॑रो | व॒यम् | ते | रु॒द्रा | स्य॒म॒ ॥२॥ बैङ्कट० तो वाम् भर्तुं हे भद्रोग्यारौ ! अक्षम् सम्यक् प्राप्नुग्राम । हे स्तुत्यौ! तॆ वयम् युवयोः परिचारकाः समुद्रा भवेम ॥ २ ॥ मुद्गल० हे अद्रुह्वाणा! भोग्धारौ! मित्रावरुणो! ता सौ प्रसिद्धौ माम् युवाम् सम्पङ्ग्, स्तुभ इति भानुयाम | दे रहा! दुःखात शेषः । हतोतारो वयम् इयम् अश्वम् धायसे पहनाय अश्याम द्भावविवारी! ते स्तोवारः वयम् स्याम भवेम समृदा इति शेषः ॥ २ ॥ पातं नो॑ रुद्रा प॒ायुभि॑रु॒त येथां सुत्रात्रा | तु॒र्या॑म॒ दस्पून त॒नूमि॑ः ॥ ३ ॥ प॒तम् । नः॑ः । रु॒वा॒ा ॥ प॒यु॒ऽभिः॑ । उ॒त | व्र॒ाये॒घा॒ाम | सु॒ऽव॒ात्रा | तु॒र्या॑म॑ 1 दस्यू॑न् । त॒नुभि॑ ॥३॥ घेङ्कटं० रक्षतम् अस्मान् अनुस् ! रक्ष। पिच रक्षतम् अस्मान् शोमनेन रक्षणेन । यरेम शत्रू॥ ३ ॥ मुद्गल० दे रुद्रा! मित्रावरणौ देवी ! युवान् नः अस्मान, पायुभिः रक्षणैः पातम् रक्षतम् । उत पिच 1. नारित्व भूको २ मा मूको.