पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७१, ३ ] पचमं मण्डलम् I उप॑ नः॑ सु॒तमा ग॑तं च॑रु॑ण॒ मित्र॑ द॒ानुप॑ | अ॒स्य सोम॑स्य पी॒तये॑ ॥ ३ ॥ उप॑ । नः॒ः । सु॒तम् । आ । ग॒त॒म् | चरु॑ण । मित्रे | द॒शुषे॑ः | अ॒स्य | सोम॑स्य | पी॒तये॑ ॥ ३ ॥ N बेङ्कट० उप आ गच्छतम् वरुण | गिनी अस्माकम् अस्य यजतोऽध्वयः सोमम् । तदेवाड़ अस्थ सोमस्य पानाय ॥ ३ ॥ मुनल० नः अस्माकम् सुतम् अभिभुतं सोमं प्रति हे वरुण ! हे मित्र! युवाम् उप था मतम् आगच्छतम् । दाशुपः इधिवतुर्मम अस्य सोमस्य पीतये पानाय ॥ ३ ॥ २ इति चतुर्थाष्टके चतुर्थाध्याये नवमो वर्गः ॥ [ ७२ ] ( आ मि॒त्रे वरु॑णे व॒यं गीर्भिर्जुहुमो अनि॒षत् | नि व॒र्हिषि॑ सदते॒ सोमपीतये ॥ १ ॥ आ । मि॒त्रे । बरु॑णे । व॒यम् । गी॒ोःऽभिः | जुहुमः | अनि॒वत् । नि। ब॒र्हिषि॑ । स॒तम् । सोम॑ऽपी॒तये ॥ छूट० मिने बहणे च वयम् स्तुतिभिः शालानं कुर्मः 1 तो यथा अन्त्रिः माजुहाव राष्ट स्पष्टम् ॥ १ ॥ ६ मुद्गल० 'आमि' इति तृचं पोशं सूकम् | वाहुवृक्तः ऋषिः । उष्णिक् छन्दः । मित्रावरणी देवता ॥ दयम् आनेषाः मिते यहणे मित्रावरुणोपीय गीर्भिः मन्त्रैः आ जुहुमः अनिवत् अस्मद्- गोत्रप्रथकोऽग्रिरिव । तस्मात् हे मित्रावरुणौ ! द्योमपीतये बर्हिषि नि सदतम् निपीदतम् ॥ 1 ॥ च॒तेन॑ स्थो श्रुषमा घर्म॑णा यात॒यज॑ना । नि ब॒र्हिषि॑ सतं॒ सोम॑पीतये ॥२॥ च॒तेन॑। स्य॒ः। ध्रु॒वऽक्षैमा । धर्म॑णा । य॒तयज॑ना । नि । ब॒र्हिषि॑ । स॒द॒त्त॒म् । सोम॑ऽपतये ॥ २ ॥ बेङ्कट० कर्मणा भवथः ध्रुवरक्षणौ कर्मणैव नितशत्रुनो धर्थः ॥ २ ॥ शुगल० हे मित्रावरणौ | युवाम् धर्मणा जगद्वारकेण हतेन कर्मणा ध्रुवक्षमा स्थः अविचलित- स्थानौ भवथः । यातयज्जना पासयन्तः फर्मसु प्रवर्तयन्तो जना ऋजियोरोजनी यर्हिषि नि सदतम् सोमयीतये ॥ २ ॥ 3 मि॒त्रच॑ नो॒ वरु॑णश्र जु॒पैतो॑ य॒ज्ञमि॒ष्टये॑ । नि ब॒र्हिषि॑ स॒ सोम॑पव॒ये॑ ।। ३ ।। मि॒त्रः 1 च॒ । नः॒ः । वरु॑ण । च॒ । जु॒पेता॑म् य॒ज्ञम् ॥ इ॒ष्ट्ये॑ । नि । ब॒र्हिषि॑ । स॒ह॒ताम् । सोम॑ऽपीतये ॥ पेट० निगदसिद्धा याग इसीहिः ॥ ३ ॥ १. मास्ति रुप. २२. मम् भूको. ४. नाति विरूपं. दिल