पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाग्वेदे सभाप्ये अस्माकम् यत् इटये मोठये १९-२ मुझल० मित्रः चणच उभो न नि सदताम् निपोदताम् सोमपीतये सोमपानाय ॥ ३ ॥ इति चतुर्थाष्टके चतुर्थाप्याये दशमो वर्ग ॥ इति पन्चमे मण्डले पन्चमोऽनुचान | S [ ७३ ] यद॒द्य स्थः प॑रा॒वति॒ यद॑वे॒वस्य॑श्विना । यद् वो पु॒रू जु॑रुश्च॒जा॒ यद॒न्तरि॑क्ष आ ग॑तम् ॥ १ ॥ al [ अ४, ८४, ८१०. जुपेताम सेवेत यत् । अ॒द्य । स्थ । प॒रा॒ऽयति॑ । यत् । अ॒ऽति॑ अ॒ । पद | वा । पुरु । पुरुडभुजा | यत् । अ॒न्तरि॑क्ष । आ । गतम् ॥ १॥ येङ्कट० और यत् इदानीं दूरे भवथ ग्रत् षा अन्तिके हे गुरुभोजन अश्विनी विस्तीर्णेऽन्यस्मिन् चा देवो यदि या अन्तरिक्ष, वत आ गच्छतम् ॥ १ ॥ मुगल० पछेऽनुवाके पश्च सूतानि शत्र 'यदय हथ इति दशचं प्रथम सूतम् आनेय धीर ऋषि अनुष्टुप् छन्द मश्विनौ देवता | हत्या पुरुभूत॑मा पुरू दंससि॒ चित्र॑ता । व॒र॒स्या या॒म्याघ्रेग् हुवे तु॒विष्ट॑मा भुजे ॥ २ ॥ हे पुरुभुजा / बहुषु यज्ञेषु भोक्तारो अश्विना | भश्विनो यत् पहिअस्मिन् काले परावति दूरदेशे चुके हथ अवथ यत् या सर्वावति गये प्रदेश अन्तिकै स्थ | यत् यदि वा पुरु यदुमदेशेषु स्थगत यदि अतरिक्ष हय रास्मात्सर्वस्माद् अथ था गतम् भागम् ॥ I इ॒ह । त्या । पुरु॒ऽभूत॑सा । पुरु | दसोसि । विभ्रंता । च॒र॒स्या । य॒ामि॒ । अधि॑नु॒ इत्यङ्ग्यू । हुवे | तु॒वि त॑मा | भुजे ॥ २ ॥ 1 चेङ्कट रद्द व बहूनो मानभितारी बहूनि कर्माणि धारयन्ती धनेच्छमा याचामि मधुगमनौ हयामि बहुतमौ भोगाय ॥ २ ॥ मुझल० इह अस्मिन् यज्ञे त्या चौ पुरुभूतमा पुरूणा बहूना यजमानाना भाववितृवमौ पुरु पुरुणि दांसि कर्माणि बिभ्रता भारयन्ती वरस्या बरणीयौ अधिगू अन्यैरतगमनकर्माण यामि उपागच्छामि | विटमा प्रभूमी भुज भोगाम हुने आइयामि ॥ २ ॥ श्रमिष्टभूको ३० वत तम् मूकी स्वो वि * "ौ युवा मूको