पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७३, मे ९ ] पञ्चमं मण्डलम् १९०५ वेङ्कट० हे सोमेच्छौ ! स्तुत्यौ ! वो सोमस्य धारा सेवते व्यापयन्तो सदा युवाम् अन्तरिक्षम् अभिगच्छथः तदानी पक्कान्यन्नानि वाम् ददति ॥ ८॥ मुगल है मधूयुवा | मधुरस्य सोमादेमिश्रमिवारौ ! हे रुद्रा ! रुद्रपुत्रौ ! बान्, युवाम् मध्वः मधुर- रसेन पिप्युषी सुव्याययन्ती स्तुतिरस्मस्कृता सिषक्ति सेवते | यत् यदा समुदा समुद्र- द्रवणसाधनानि' अन्तरिक्षाणि अति पर्पथः अतिपारचयः, यज्ञं भामुख इत्यर्थः । पक्काः पृसः अन्नानि भरन्त नियन्ते यजमानैः ॥ ८ ॥ स॒त्यम या उं अधिना युवामा॑हुर्मयो॒ोचर्चा । ता याम॑न् याहूत॑मा॒ा याम॒न्ना सृ॑ज॒यत॑मा ॥ ९ ॥ स॒त्यम् । इह् । वै । ऊ॒ इति॑ । अ॒स्य॒ । यु॒वाम् । आ॒हुः | म॒य॒ऽसु॒वः॑ । ता । याम॑न् । य॒ाम॒ऽहूत॑मा । याम॑न् । आ । मृ॒ऴयत्न॑मा ॥ ९॥ घेङ्कद्र० सत्यमेव द्दे अश्विनौ! युवाम् आहुः सुखस्य भावविवारी गमनेऽतिशयेन गमनार्थं स्तोतृभिः ज्ञातव्यौ भवयः, एवं सुसवितृतमौ च ॥ ९ ॥ मुद्गल० हे अत्रिना ! अश्विनी ! शुवाम् सत्यम् इत् सत्यमेव । चै उ पूरणौ । मयोभुवा सुखस्य भावयितारी आइ पुराविदः । ता तो सुखकारवैन प्रसिद्धी युवाम् यामन यज्ञे यामहूतमा रामनायें भृशम् शाह्वातन्यौ भवतम् इति शेषः । यामन अस्मिन् यज्ञे मूळयतमा च अतिशयेन सुखयतारौ भवतम् | था चार्थे ॥ ९ १ इ॒मा ब्रह्म॑णि॒ वर्ध॑ना॒श्विभ्यां॑ सन्तु शर्तमा | याचा बृ॒हन्नमः॑ ॥ १० ॥ इ॒मा । ब्रह्मणि । वर्ध॑ना । अ॒श्निऽभ्या॑म् । स॒न्तु॒ । शऽन॑मा । या । तक्ष॑म । रथा॑न्ऽमः॑ ॥ अ॒वचाम | बृ॒हत् | नर्मः ॥ १० ॥ येङ्कट इमानि स्वोत्राणि वर्धनानि अश्विभ्याम् सन्तु सुखलगानि यानि कृतवन्तो! बयग् रमाद् इव, अयोचाम आभ्यो महान्य नमस्कारं स्तुति वा ॥ १० ॥ मुहल० मा इमानि इदानी वृतानि ब्रह्माणि स्तोत्राणि अश्विभ्याम् वर्धना समर्थकादि शन्तमा सुलतमानि सन्तुमा पनि राक्षाम सम्पादमाम स्थान इन शिब्ली, पानि मुखमानि सन्तु । वयम् बृहत् प्रभूखम् नमः नमस्कारोकिम् अकोचाम ॥ १० ॥ इति चतुर्थाष्टके मध्यायेद्वादश वर्गः ॥ 1. समुद्र मूको. ९. "यतु मूको. ३. रतौ