पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाध्ये [४] अ४, १३. [ G४ ] कृ॒ष्ठ देवावश्विना॒ाद्या॑ दि॒वो म॑नाम् । तच्छ्रो पर्वामा चि॑िवासति ॥ १ ॥ कृ॒ऽस्य॑' । दे॒वो॑ौ । अ॒क्ष्त्रि॒ना । अ॒य । दि॒वः । म॒न॒व॒सू॒ इति॑ t तत् । श्र॒व॒धुः । धृप॒ण्य॒सू॒ इति॑ वृषण्वस् | अनिंः । वाम् । आ । वि॒ित्रासति॒ि ॥ १ ॥ चेट० स्थिती हे देवी। अधिनी! अय दियः वर्ततम् हे पूजनीयधनी! तत् शृणुवम् माधन विधाम परिचरति स्तोत्रेण वद्य स्त्रोत्रमिति ॥ १ ॥ हे मुद्गल० 'कृष्ठ.' इति दस द्वितीयं सूकम् । पौर ऋपिः मनुष्टुप् छन्दः अधिनी देवता । हे देवौ ! मनावसु स्तुतिधनौ! अश्विना अधिनी! अप अस्मिन् पागदिने दिवः भागय कूष्ठः को भूमौ तिष्ठन्तरात्म्यः शृणुयः वामू अशिः अत्रेः पुत्रः आ विवासति सर्वतः परिचरति ॥ १ ॥ कुडत्या कुटु नु श्रुता दिवि दे॒वा नास॑त्या । कस्मि॒न्ना य॑थो॒ो जने॒ को वो नदीनां सर्चा ॥ २ ॥ कुषे॑ । त्पा । कुट्टै 1 नु । श्रुता । दि॒वि | दे॒वा ! नास॑त्या | कस्मिन् । आ । यत॒थः । जने॑ । कः । वाम् | न॒दीना॑म् | सर्चा ॥ २ ॥ ०कस्मिन् दीप्ते लोके तो देवी नासरयो भवतः, कस्मिन् वा विधुतौ, कस्मिन् या अने श्री गच्छथः । कः च युवयोः तुतीनां सवितास्तुयो नमः ॥ ३ ॥ मुझल० स्या सौ देवा देवी नासत्या अश्विनी कुह सुत्र तिष्ठतः । नुमय वह श्रुता कुत्र श्रुत्तौ। दिवि धुलोकै, निबसत इति शेषः । अथ* प्रत्यक्षकृतः | हे देवौ ! युवाम् कस्मिन् जने यजमाने भा यतथः भागस्थः कः स्वोवा वाम् युदयोः मदीनाम् स्तुतीनाम् सचा सहायः स्यात् ॥ २॥ कं या॑थः कं हे गच्छथः कमच्छो सृञ्जाये॒ रथ॑म् । कस्य॒ ब्रह्मणि रण्यथो व॒यं वा॑मु॒श्मये॑ ॥ ३ ॥ 1 कम् ॥ यथः । कम् । इ॒ । गच्छधः । कम् | अच्छ॑ | यु॒ञ्जायै॒ इति॑ । रम् । कस्म॑ । ब्रह्म॑णि । र॒ण्ययः । वयम् । वाम् | म । इ॒ष्ट्ये॑ ॥ ३ ॥ कात सूयर्पकधनी ! चेक मानुयः बच प्रातुम् गच्छथः क च अभिगन्तुम् युआाये स्थम् कस्य पा ह्माणि कामयेथे, वयम् इदानीम् वाम् कामयामदे यज्ञार्थम् ॥ ३ ॥ १. शोधः बैंप १,११३४९८. २. मा वर्तपति मूको. ३. नास्ति वि. ५. मास्ति मूको. ६. कामयेते; कामयते पं. १४. ४यः मूको.