पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७४, मै ४ ] पञ्चमं गण्डलम् १९०७ मुद्गल० हे अश्विनी ! युवाम् कम् यजमानं प्रति याथः, कम् ह कं च प्रति गच्छथः । गत्वा च केन सह सकतौ भवधः । कम् या अच्छ अभिप्राप्तुम् युञ्जाथे योजययः स्थम् अधैः कस्य ब्रह्माणि स्तोक्राणि रण्यथ: रमेथे षयम् च वामू युवान् इष्टये लागमनाय उरमसि कामयामहे | तस्मात् कस्य चनः यागं प्रति न गन्तव्यमित्यर्थः ॥ ३ ॥ पौर चि॒यु॑द॒तं पर पौराय॒ जिन्व॑थः । यदी गृभीतता॑तये स॒हमैव हस्प॒दे ।। ४ ।। पौरम् । चि॒त् । हि । उ॒द॒ऽप्रुर्तम् । पौरै । पौरार्य | जिन्धः । यत् । इ॒म् । गृ॒भीतऽततथे । सिंहमऽइ॑व | द्रुहः | प॒दे ॥ ४ ॥ बेछूट० नौरम् पौरो मेघः पूरणात् तम् उद्द्भुतम्, पौर। हत्यामन्त्रित "वाक्ये भान्बितम् इत्युक्तम्, पौरनाम्ने मह्यम् उदकेन पूरयथः यचेनम् अनुदके देश शयोः स्थाने सिंहम् इव लीनं युद्धायें भापपथः सङ्गृहीतं धनं तायते यत्र भटेभ्यः तन्त्रेति ॥ ४ ॥ मुद्गल० दे और पौरसम्बन्धिनौ अश्विनौ ! युवाम् पौरम् चित् इति पूरणः पौराणां सृष्टय मार्थ्यमानत्वेन सम्बन्धात् मेघोऽपि पौरः तम् उदश्रुतम् उदकष्टावकं भेघम् पौराय ऋषये माम् जिन्वभः प्रेरयथः । यत् यौ युवाम् हि पूरणः, गृभीततातये गृहीतमजमानाय गौराय ईम् एनं मेघं प्रति गछः हः पदे द्रोइस्य स्थाने धरण्यदेश सिंहम् इव गर्जेस्वं प्रबलं सिंह यथा बलात् व्यावयन्ति शूरास्तहत् जिन्वय इति ॥ ४ ॥ प्र व्यवा॑नाज्जुजुरुषो॑ ब॒त्रिम न मुञ्चथः | युबा यीं कृ॒थः पुन॒रा काम॑मृण्वे व॒वः॑ ॥ ५ ॥ प्र । च्यवा॑नात् । जुज॒रुप॑ः । वृ॒त्रम् | अक॑म् । न । सु॒ञ्च॒यः । यु॒वः॑ । यदि॑ । कृ॒षः । पुनः॑ः । आ । काम॑गू | प्र॒ण्वे॒ | प॒ध्वः॑ः ॥ ५ ॥ चेङ्कट० x मुञ्चयः जीणांत्यहानात् जराम् काचम् इव कामत यदा अप घ्यवानः पुनः युवा भवद्भ्याम् कृधः, औौणादिकस्यप्रत्ययः अनन्तरं स युपतीः यथाकामम् आत्मानं प्रापयामास प्राप्त यौवनः 1 'जुजुरुयो नासत्या' (ॠ १,१६,१ ) इत्युक्तम् ॥ ५ ॥ मुगल० च्यवानात् ऋषिः जुजुरुयः जरसा जीर्णोद सकाशाद बनिम् हेयं पुराण रूपम् शकम् न कवचमिव 8 मुश्चयर प्रमुम्चतम् । 'प्रामुञ्चतं द्रापिमिव च्यवानाद' (१,११६,१०) इत्यादि मन्त्रान्ताम् । यदि गड़ा पुनः युवा कृयः युवानं उरायः इत्यर्थः । यद्रा मध्वः गुरुपायाः विपाः कामम् कमनीयं रूपम् आऋणे आहवान् ॥ ५॥ इति तुपके चतुर्थीप्याये प्रयोदशो बर्गः ॥ ३. मू २. यामः मुझे. 1. गमनामको. ५-५ सेनान्दि" गूको. ६. दीप्ता सूको. २,३११२.