पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१२ ऋग्वेदे समाध्ये [ अ४, ३४, व १६. वेङ्कट आ वहन्तु वाम् हे नेताहो ! अश्विनौ ! मनोवेगा: अश्वाः श्रुपितरूप विन्दुभिर्युक्ता गन्तारः सोमपानाय सद् सुखैः ॥ ६॥ मुद्गल० हे नरा | नेवारी ! अश्विना । अश्विनौ धामू युवाम् मनोयुजः मनोमात्रेण युज्यमानाः । सुशिक्षिता इत्यर्थः । प्रुषितप्सवः विचित्ररूपाः चयः शीघ्रगन्तारः अश्वासः अश्वाः पीतये सोमपामाय सुम्नेभिः सह अस्मभ्यं देयैः सुखैः सह आ वहन्तु ॥ ६ ॥ अश्वग॑च्छतं नास॑त्या॒ मा वि वैनतम् । ति॒रदर्य॒या पर वर्तितमदास्या माध्वी मम॑ श्रुतं॒ हव॑म् ।। ७ ।। अश्वि॑नौ । आ । इ॒ह । ग॒च्छतम् । नास॑त्या | मा | वि | वेन॒तम् । ति॒िरः । चित् । अर्य॒ऽया 1 परं । वर्तिः । यात॒म् | अम्या | माध्वी॒ इति॑ | मम॑ | श्रुत॒म् | हव॑म् ।। येट० अश्विनौ इइ आ गच्छतम् || हे नासत्यौ! मा विगतकासौ भवतस् । तिरस्कृत्य अन्यान् यजमानातू स्वामिनी मार्ग परि यातम् हे आईसितौ ! ॥ ७ ॥ मुगल० हे अश्विनी । इह अस्मिन् यज्ञे आ गच्छतम् | हे नासत्या सत्यवन्तौ ! मावि बेनतम् जिगतकामौ मा भवतम् । हे अदाभ्या अहिंस्यौ! अर्यया अयौं युवाम् तिरः चित् दूरदेशादपि वर्तिः अस्मयज्ञ गृहम् परि यातम् भागतम् ॥ ७ ॥ अ॒स्मिन् प॒ज्ञे अंदाम्या जरि॒तारै शुभस्पती । अ॒व॒स्यु॒म॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भू॒प॒थो॒ मध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ८ ॥ अ॒स्मिन् । य॒ज्ञे । श्र॒दाम्पा 1 जरि॒तार॑म् | शुभः | पती इति । अ॒व॒स्यु॒म्। अ॒चि॑ना। यु॒वम् । शृ॒णन्त॑म् । उप॑ ॥ स॒ष॒यः 1 माध्वी॒ इति॑ । मम॑ ॥ श्रु॒द॒म् ॥ हवं॑म् ॥ ८ ॥ 1 वेट अस्मिन् यज्ञ है कासिती! खोवारम् हे उदरुपती ! अवस्युम् अश्विनी ! युवां स्तुवन्तम् सप भयथः । मध्यमपुस्पेऽपि सन् दृश्यते ॥ ८ ॥ मुहल० हे अदाभ्या! अहिंस्य दे शुभस्पती॥ उदकस्य स्वामिनौ ! अधिना! अश्विनी युवम् युवाम् अस्मिन् यज्ञे जरितारम् स्त्रोतारम् अवस्युम् गृणन्तम् स्तुवन्तं माम् उप भूपथः प्राप्नुतम् ॥ ८ ॥ अर्भुदुपा रुश॑त्पशुरामरंधाव्यृषिर्यः । अयौजि वां टपण्वस रथ दखावत्य माध्वी मम॑ श्रुतं हवं॑म् ॥ ९ ॥ अर्भूत् । उ॒पाः | शेऽपशुः । आ । अ॒तिः । अधाथि । ऋ॒त्चिर्यः । अयो॑जि । वी॒म । घृ॒प॒ण्य॒षु॒ इति॑ वृषण्वसू । रच॑ः । द॒सौ । अम॑र्थः । माध्वी॒ इति॑ ॥ मम॑ श्रुतम् | हवं॑म् ॥९॥ १२. अस्मिन् दे