पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चर्म मण्डलम् सम॒श्विनो॒रव॑स॒ा नृत॑नेन मयो॒श्च॒वः॑ सु॒ग्रणी॒ती गमेम । आ नौ र॒र्षि च॑हत॒मोत वीराना विश्वा॑न्यमृता सौभ॑गानि ॥ ५ ॥ सम् । अ॒श्विनो॑ः । अव॑सा । नूर्व॑नैन । म॒य॒ऽभुवः॑ । सु॒ऽप्रनी॑ती । गमेम । आ । नः॒ः । र॒यिम । बृह॒त॒म् । आ । उ॒त | वी॒रान् । आ । विश्वा॑नि । अ॒मृता ॥ सौभंगानि ॥५॥ वेङ्कट० गता ( च ५,४२,१८)। मुगल० वयम् राम् गमेम सङ्गच्छेम अधिनोः नूतनेन अवसा रक्षणेन मयोभुवा सुखस्य भवधिया सुप्रणीती सुप्रणोत्या सुष्टुभागमनेन च | अपि वा एते उभे योविशेषणे । उक्तलक्षणेन सं गमेम । नः स्मभ्यम् रयिम् आ बहतम् । व्रत अपि च दौरान पुनादीम् आ वद्दतम् । हे अमृताः ! मरणधर्माणी विश्वानि सौभवानि सुभगत्वानि आ वहतम् ॥ ५ ॥ इति चतुर्थाष्टके चतुर्थाध्याये सप्तदशो वर्गः ॥ सू ७६, मं ५ ] [ ७७ ] प्रा॒त॒र्या॑वा॑णा प्रथ॒मा य॑जध्वं॑ पु॒रा गृधा॒ादर॑रुपः पि॒घातः । प्र॒ातहि॑ य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शँसन्ति क॒वय॑ः पूर्व॒भाज॑ः ॥ १ ॥ प्र॒त॒ऽगावा॑ना । प्र॒य॒मा । य॒जश्व॒म् पुरा | गृधत् । अरुषः । पित्रात॒ः । आ॒तः । हि॑ि । य॒ज्ञम् । अ॒श्विना॑ । द॒धाते॒ इति॑ । म । शा॑स॒न्ति॒ । ए॒वये॑ः । पुर्येऽभाजैः ॥ १ ॥ घेङ्क प्रागंन्तारी मुख्य अम्विनी यजध्वम् । अनयच्छतोऽपि कद्द्यत् सोमपानम् अभिकाहूक्षतो यजसानाधू, शिवम् अश्विनी सोमम् पिवतः प्रातः हि यज्ञ अश्विनी धास्यतः कवयः प्रातरविनो म शंसन्ति पूर्वमेव भजमानाः ॥ १ ॥ १९१५ 'मुगल० 'प्रातयौवाणा' इति पञ्चचं पञ्चमं मूक्तम् । अतिः ऋषिः । त्रिष्टुप् दः। अनि देवया ! हे मदीया ऋविजः ! प्रातर्याचाणा मावरेद यज्ञं गन्वारी प्रथमा क्षत एवेरेभ्यो देवेभ्यः पूर्वभाविनावश्विनँदै यजध्वम् । किमर्थम् | गृधात् अभिकाङ्क्षतः अररुषः भवातू रक्षःप्रभृते: पुरा पूर्वम् पिबातः विताम् | अश्विना अश्विनी प्रातः हि यज्ञम् दधाते धारयतः सम्मजयः । पूर्वभाज: पूर्वकालीनाः कवयः अनूचाना ऋषयः प्रातरेवेती प्रशंसन्ति ॥ १ ॥ ज्ञातये॑जध्वम॒श्विना॑ हिनत॒ न स॒यम॑स्त देव॒पा अजु॑ष्टम् । उ॒तान्यो अ॒स्मद् य॑जते॒ वि चाव॒ः पूर्वैःपूर्वो यज॑मानो बनी॑यान् ॥ २ ॥ प्र॒तः । य॒ज॒ध्व॒म् । अ॒श्विना॑ । हि॒नो॑त॒ ॥ न 1 स॒त्यम् । अ॒स्त॒ । दे॒व॒ऽयाः | अजु॑ष्टम् । उ॒त । अ॒न्यः॥ अ॒स्मत् । य॒जते॒ । वि । च॒ । आय॑ः । पूर्वैःपूर्वः । यज॑मानः | वनीषान् ॥ २ ॥ १. नाहित मूको.