पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१६ ऋग्वेदे सभाध्ये [ अ४, ४ व १८० बेङ्कट० प्रात यश कुरुत। तस्मिन् यज्ञे अश्विनौ प्रापयत न सायम् अस्ति देषयजनम् । तन्त्रसहि राज्यमानम् अजुटम् देवै । नस्यतोऽपि च अन्य यजते तथा विविधम् च आय आह्वयति यजमान । तत्र पूर्व पूर्व राजमान अधिोरत्यन्त सम्भका भवति । तस्मात् प्राखरेव यमध्वम् इति ॥ २ ॥ 4 मुद्गल० है मदीया पुरषा | अश्विना अधिन प्रात प्राव राजयम् । हिनोत प्रहियुक्त हवींषि सायम् सायकाले छवि देवया दवगामि न अस्ति न विद्यते। देवा न स्वीकुर्धन्तीत्यर्थ | अजुष्टम् सेव्यम् सद् भवति । उत ऋपि च अस्मत् अस्मत अन्य कोऽपि यजते यजेव सोमेन विच आद वितर्पषेद् च हविषा । अतोऽस्मास्येषु च मध्ये पूर्व पूर्व यजमान य पूर्व.. पूर्वो यष्टा भवति, स. वनीयान 'देवाना सम्भाजयिता भवति ॥ २ ॥ हिर॑ण्यत्व॒द्मधु॑नर्णो घृ॒तस्तु॒ः पृ॒क्षो वह॒न्ना रथो॑ वर्तते चाम् । मनो॑जया वात॑रहा येना॑तिया॒ाथो दुरि॒तानि॒ विश्वा॑ ॥ ३ ॥ हिर॑ण्यऽत्वक् ॥ मधु॑ऽवर्ण । घृ॒तऽस्नु॑ । ए॒क्षै । वह॑न् । था। रथे॑ । वर्तते । वा॒म् । मन॑ ऽजना | अ॒श्विना । वार्तऽरहा । येन॑ | अंतयाथ | दुइतानि | विश्व ॥ ३ ॥ वेङ्कट हिरण्यरूपो हिरण्मच्छवि शरदुवक अन्नम् बहन आ वर्तते युवयो रय मनोबेग हे अश्विनी' चारासावेग, यन क्षतिगच्छध विश्वानि दुरितानि ॥ ३ ॥ मुगल० चाम् युवयो रथ पूल अन्नममृतम् बहन आ वर्तते अस्मदभिमुखम् आगच्छति । कीदृशो रम । हिरण्यवक् हिरण्यावृत मधुवर्ण मनोहर वर्ण घृतस्नु मनोवेग वावरहाः चासवेग हे असिना | अश्विनौ ! यन दुर्गमनान् मार्गान अतियाथ अतिक्रस्य गच्छथ ॥ ३ ॥ उदकस्य प्रस्नवन मनोजवा रथेन किला सर्वाणि दुरितानि यो भूषि॑ष्ठं नास॑त्याम्या॑ वि॒नेष चनि॑ष्ठं पि॒त्वो रर॑ते विभागे । सोफम॑स्य पीपर॒च्छमभि॒रनु॑र्ध्वमाः सद॒मित् तुर्यात् ॥ ४ ॥ य । भूर्यष्टम् । नास॑त्याभ्याम् । पि॒वैष॑ । चनि॑ष्ठम् । पि॒त्व | रते । वि॒भागे | स । ततो॒कम् । अ॒स्य॒ । यो॑प॒र॒त् । शमभि । अर्घऽभास । सद॑म् । इत् । तुतुर्थात् ॥ ४ ॥ घट्ङ्कट० चदुसरम् अहम् नारायाभ्याम् मापयति, यो वा चनिष्ठम् अझ प्रयच्छति देवेम्य भने विभज्यमाने, स यजमान पुत्रं कर्मभि अस्य अब्रस्य पूरयति पुनस्थाध कर्मभि साधयति । तथाऽनुष्ट्रिवनस्कान् शत्रून सदैव तवति । धनिष्टम् आाज्यम् शाह, अत्पमित्यपरमिति ॥ मुगल० १ यजमान विभागे हविर्विभागवति पागे नावस्याभ्याम् अश्विभ्याम् भूमिष्ठम् मनिष्ठम् शुक्रा मको ●माहितो. १३ तथाविधं भूको ४ वद्धि मूको देवको