पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ मे ५ ] पश्चमं मण्डलम् १९१७ कर्म विवेष करोति । पित्वः अक्षम् रस्ते ददाति । सः यजमानः अस्य आत्मनः एच तोक्म्म् पुत्रम् पोपरत् पाठ्येत्' 1 शमीभिः कर्मभिः अनूर्ध्वभास: अभिरहितान् अयष्टुन सदम् इन् सदैव तुतुर्यात हिंस्यात् ॥ ४ ॥ सम॒श्विनो॒रव॑स॒ा नृत॑नेन मयो॒भुवा॑ सु॒प्रणती गमेम । आ नो॑ द॒र्य ब॑हत॒मोत वीराना विश्वा॑न्यमृता सौभंगानि ॥ ५ ॥ स॒म् । अ॒श्विनो॑ः । अव॑सा । नृत॑नॆन | म॒य॒ऽभुवा॑ | सु॒ऽप्रनी॑तौ । ग॒मेन । 1 आ । नः । र॒यिम् । बृह॒तम् । आ । उ॒त । वी॒रान् । आ । विवा॑नि । अ॒मृता । सौम॑गानि ॥५॥ वेङ्कट० ऋ ५,४२,१८ द्व. ॥ ९ ॥ मुगल वयम् सम् गमेम सहच्छेम अविनोः भूतनेन अमम्पकतेन अवसा रक्षणेन मोगुबा सुख भावयिभ्या रात्रणोती सुमणीया सुठु आगमन छ । अपि वा एवे उभे भवोचिशषणे । उक्त- लक्षणेन से गमेम | नः अस्मभ्यम् रयिम् आ वहतम् | उ व्यपि च दौरान पुनादीन् आ दद्दतम् । हे अमृता ! ममरणधर्माणो ! विश्वानि सौभगानि सुभगत्वानि सा वद्दतम् ॥ ५ ॥ इति चतुर्भाष्टके चतुर्थाध्याये अष्टादशो वर्गः ॥ [vc ] अरि॑वन॒ावेह ग॑च्छते॒ नास॑त्या॒ मा बि चैनतम् | हंसार्विव पतत॒मा सु॒ उप॑ ॥ १ ॥ अश्वि॑नौ । आ ॥ इ॒इ न॑ ग॒च्छत॒म् | नास॑त्या १ मा वि । वे॒न॒त॒म् । हंसौऽईव । पततम् । आ । सुतान् । उर्प ॥ १ ॥ पेङ्कट ससबधिः 1 गतायौ ॥ १ ॥ मुद्गल० 'अश्विनावेह' इति भवत्रे पष्ठं सूक्तम् । सप्तभिर्नाम आलैय ऋषिः | साहितः विश्व उष्णिहः, चतुर्थी त्रिष्टुप् शिष्टा अनुष्टुभः। भवनो देखा | हे अश्विनौ । इह अस्मिन् यागे आ गछतम् । हे नासत्या | सत्यवन्तो ! मा वि देनतम् मा पिकामौ भवनम् । हँसौ इन सौ यथा निर्मलोदकम् आगतस्तद्वत् सुतान् अभिभुतान् सोमान् उप आपततम् उपागच्छतम् ॥ १ ॥ अश्विना हरि॒णावत्र गौरावि॒ानु॒ यव॑सम् | हंसावि॑िव पतत॒मा सुत उप॑ ॥ २ ॥ अश्वि॑ना । ह॒रि॒णोऽदैय। गौरौऽदे॒व । अर्जु । यर्वसम् | हंसौऽ‡व । पत॒तम् । आ॥ सु॒नान् ॥ उप॑ ॥ २ ॥ पेट० गतार्था ॥ २ ॥ १. पलायन सूको. २-९, रक्षित