पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्सभाप्ये १९३ भी॒ताय॑ । नाध॑मानाय । ऋष॑यै । स॒प्तऽत्र॑ध॒ये । मा॒याभि॑ । अ॒श्व॒ना॒ । यु॒वम् । वृक्षम् । सन् | च॒ | वि । च॒ । अ॒यः ॥ ६ ॥ चेकूट० भीताय याचमानाम माम् ऋपये कर्म हे अश्विना | युदम् मन्जूषां वृक्षकृती निर्गम- मा पुनःप्रवेशार्थे च विघटयतम् सम् गमयतम् च । अनौ मन्ष निघाय सायं 'निर्गच्छन्ति बचका निर्गतेषु रोपु मन्जूषा विघटिता भवति । ततः ऋषि निगत्य यथाकामं मायया सह रमते प्रातश्च विशति रक्षिणां भवेशाद पूर्वमेव ततः सघटिया मजूषा भवति इति ॥ ६ ॥ मुद्द्रल० भीताय निर्गमात् विम्युष नाधमानाय विमोक्षं माद्यमानाय सप्तमयये ऋषये हे अविना ! अश्विनौ ! युवम् युवाम् मायाभिः वृक्षम् वृक्षविकारं पेटिकाम् सम् च अवथा मम निर्गमार्प सङ्गच्छथः । 'वि भचयः' न विभकं कुरुमः ॥ ६॥ यथा॒ वात॑ः पु॒ष्क॒रेणी॑ स॒मि॒ङ्गय॑ति स॒र्व॑तः । ए॒वा ते॒ गर्ने एजतु नि॒िरे॑षु॒ दश॑मास्यः ॥ ७ ॥ यथा॑ । वात॑ः। पृ॒ष्क॒रिणी॑म् । स॒मूऽऽङ्गय॑ति । स॒र्वत॑ः । ए॒व । ते॒ । गर्म॑ः। ए॒जा॒तु॒ । नि॒ऽऐतु॑ । दश॑ऽमास्यः ॥ ७ ॥ [अ४, अ४ व २० येङ्कट० यथा वातः पुष्परिणौन् सम् चालयति सर्वतः एवं तय गर्भः चालयतु निर्गच्छतु व सस्मृतः दशमास्यः इति भार्यांम् आ अटतगर्भाम् अश्विभ्य सफलः कृतः ॥ ७ ॥ मुद्रल० सबधिपः स्वयोषितः गर्मिण्याः प्रसवायाच स्तुतवान् अश्विनौ । यथा वातः पुष्करि णीम् सरणादिकम् सर्वतः समिङ्गमति सम्यक् चालपति एव एवम् ते तव गर्भ: एजतु कम्पशान् इतस्तवः सञ्चरतु 1 दशमास्यः दश मासात् गर्ने स्थितः निरंतु निर्गच्छतु ॥ ७ ॥ यथा चातो यथा वनं यथो समुद्र एजति । ए॒वा त्वं द॑शमास्य स॒हावे॑हि जुरायु॑णा ॥ ८ ॥ यथा॑ । पात॑ः । यथा॑ । वने॑म् । यथा॑ । सु॒मु॒द्रः । एज॑ति । ए॒ष | लम् | दुश्मास्य स॒ह । अवं॑ | इ॒ह । ज॒रायु॑णा ॥ ८ ॥ पेङ्कट० यथा घातः मथा गृक्षो मथा सिन्धुलति एवम् त्वम् दशमास्यो भूत्वा जरायुणा सह सम्पूर्णः अव छ इद्धि निधिकं रेतो यति ॥ ८ ॥ मुद्रख० बातो यथा कम्पमानः चनम् एजति कम्पयति स्वयम् यथा समुद्रः २. मास्ति छ. १.१. निर्गमाः मूको. ३३. अवयः मूको ...मन को, ७. यदन्ति वि. ८. "नम् दया मूको. ४. नास्ति दिपे