पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ४, १४, व ११. १९३२ ऋग्वेद सभाष्यै या 1 सु॒ऽन॒ीधे । शौच॒त्ऽथे । वि । श्रैच्छ॑ः । दु॒हि॒तः । दि॒यः॒ः । सा । वि । उ॒च्छ॒ । सही॒यसि । स॒त्यत्र॑वस | वा॒य्ये | सु॒ऽजसे | अश्व॑ऽसूच॒ते ॥ २ ॥ वेङ्कट० या त्वम् सुनौथे राजनि शुद्रपुत्रेब्युटा असि हे दिवः दुहितः ! कल्याणम् (?), सा तथाच वि उच्छ मत्यतं बलवति मयि ॥ २ ॥ मुद्गल० हे दिवः दुहितः | सूर्यस्य पुनि ! डपः | या स्वम् सुनीचे एतन्नामके शौचदथे शुरुद्रस्थान पश्ये पूर्वम् वि औच्छः व्यवासयस्तमांसि सा स्वम् राहीमति अतिशयेन बल्वति वास्ये मय्यपुत्रे सध्यमवसि मयि वि उच्छ तमो विवासय हे सुजाते ! अवसूनृते ॥ २ ॥ सौद्याच्या दुहेतदि॑िवः । यो व्यो॑च्छ॒ः स॒हदी॑यस स॒त्यवसि वा॒य्ये सुजा॑ते॒ अश्व॑सू॒नृत्ते ॥ ३ ॥ सा ॥ नः॒ः । अ॒द्य ॥ आ॒म॒रऽव॑षु॒ः । वि॑ि । उ॒च्छ्र । दुहि॒त॒ः । दि॒ष॒ः । । यो इति॑ । वि । औच्छि॑ः । स॒ही॒यसि | स॒त्यऽश्र॑वस । वा॒य्ये | सु॒ऽजा॑ते । अञ्च॑ऽसुनुते ॥ ३ ॥ चेङ्कट० अरमाकम् अद्ययमाणधना वि उच्छ है दिवः इहितः ।, चैव पुरा वि औच्छ: मयि ॥ ३ ॥ सुद्गल० हे दिवः दुहितः 1 रुपः ! आभरद्वसुः आहतधना सा मसिदा स्वम् नः श्रव अस्मिन् दिने वि उच्छ राम्रो विवासय | राहीयस यो ग्रा | उकारोऽनयंकः । त्वं पूर्वम् नि औच्छा सा भधापरीति ॥ ३ ॥ अ॒भि ये त्वा॑ विभावरि॒ स्तोमे॑मृ॒णन्ति॒ वच॑यः । स॒धैम॑घोनि सु॒श्रियो दाम॑न्वन्तः सुरा॒तय॒ः सुजा॑ते॒ अश्व॑सू॒नृते ॥ ४ ॥ अ॒भि । ये । त्वा॒ । वि॒मा॒ाऽव॒रि॒ । स्तोमे॑ः । गृ॒णन्त । वह॑यः । म॒धैः 1 म॒धोनि॒ । सु॒ऽश्रयैः । दाम॑न्ऽवन्तः । सुआ॒तये॑ । सुजा॑ते । अश्व॑सू॒नृते ॥ ४ ॥ घेङ्कट अभि गुणन्ति मेला हे उपः !" स्तोमैः चोटारः, धनैः हे धनवदि! वे शोभनत्रीकाः दानवन्तः शोभनातिकाः शोभनदाना वा भवन्ति ॥ ४ ॥ मुगल० हे विभावरि । प्रकाशांदेखे उपः ! वा हवाम् अमि प्रति दे नहयः वोदारः ऋत्विशः सोवारः स्तोमैः स्तोत्रेः गृणन्ति स्तुवन्ति, से खोतारः हे मधोनि ] धनवति! मघैः धर्मेस्स्वद- सुमहात् सुधियः भवन्ति सुडु कतिथिभिराश्रयणीया भवन्ति, दामन्वन्तः दानवन्तः भवन्ति, सुरातयः सुदाना भवन्ति ॥ ४ ॥ पच्चिाद्ध ते॑ गुणा हमे छ॒दय॑न्ति म॒घत॑ये । परि॑ चि॒त्रं षष्ट॑यो दुधु॒र्दद॑तो॒ राषो॒ो अह॑यं॑ सु॒जा॑ति॒ अश्व॑सू॒नृते ॥ ५ ॥ १. हिंद" कि मारि ३ गारित भूलो.