पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०, ६ ] पञ्चमं मण्डलम् १९३७ मुगल० एषा उपाः झवा न शुभ्रषण निर्मला स्वळड्कृत योपिदिय तन्वः महानि विदाना प्रज्ञापती स्नाती नाम कुर्वाणा कर्वेद उसतेव स्नानादुतिष्ठन्तीय नः अस्माकम् दशये वर्शनाय उत् अस्थात् पूर्वस्यां दिशि उत्तिष्ठति । किं कुर्वती द्वेषः द्वेष्याणि तमांसि क्षप बाधमाना दिवः दुहिता उपाः ज्योतिषा तेजसा सह आ अगात भागच्छति ॥ ५ ॥ ए॒षा प्र॑ती॒च दु॑हि॒ता दि॒वो नॄन् योषैव अ॒द्रा नि॒ि रि॑णी॒ते॒ अप्स॑ः । न्यूर्व॒ती शुषे॒ चापो॑णि॒ पुन॒ज्योति॑र्य॑व॒तिः पूर्वथा॑ऽकः ॥ ६ ॥ ए॒षा । प्र॒तीची | दुहि॒ता । दि॒वः । नॄन् । योषऽइव | भद्रा । नि । रणीते | अप्स॑ः । वि॒ऽऊ॒ण्वे॒ती । द॒ाग्नुषे॑ । वार्या॑णि । पुन॑ः । ज्योति॑ । य॒त्र॒तिः । पू॒र्वेऽथा॑ । अ॒क॒रित्य॑कः ॥ ६ ॥ वेङ्कट० एषा अभिमुखा दिनः दुहिता मनुष्यानभ्येति गौषा इन भजनीया निर्गमयति रूपम्, प्रकाशयन्ती यजमानाय धनानि पुनः च ज्योतिः युवतिः गतेव उषाः करोति ॥ ६ ॥ मुगल० एपा उपाः प्रतीची अभिमुखा सती दियः दुहिता नून् सर्वान माणिनः प्रति भद्रा योपा इत्र कल्याणवेषा योषिदिव अप्सः रूपम् नि रिणीते प्रेरयति । किच दाशुषे इविसबते यजमानाय वार्याणि वरणीयानि धनानि व्यूवती भयच्छन्तो युवतिः नित्ययोजना पूर्वथा पूर्वमिव पुनः ज्योतिः तेजः अकः करोति ॥ ६ ॥ इति चतुर्थाष्टके चतुर्थाध्याये त्रयोविंशो वर्गः ॥ [ ८१ ] यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ो विप्रा॒ विन॑स्प बृह॒तो वि॑प॒श्चित॑ः । वि हो दधे बनावदेव॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।। १ ।। 1 यु॒ञ्जते॑ 1 गन॑ः 1 उ॒त ॥ यु॒ञ्जते । धियः॑ । विप्रः । विक्र॑स्य । बृह॒तः । वि॒िपःऽचिर्तः । वि । क्षेत्रा॑ः । द॒धे । व॒युन॒ऽवि॑ित् । एक॑ः । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥१॥ वेङ्कट० यावा: 1 युजते मनः सवितुः, अपि च युझते कर्माणि मेधाविनः विमस्य महतः "सोविदः । विदधे सप्त होनाः मार्गवित एकः एव सविता | इये महती देवस्य सुविद्वः परितः क्रियमाणा स्तुति ॥ १ ॥ मुगल० 'युआये' इति पयर्थ नपर्म सुफम् श्यायाधो नाम मात्रेप भूमि जगती छन्दः । सविता देवता | विप्राः मेधाविनः ऋत्विग्यमानाः मनः स्वीयं सर्वेषु फर्मसु य॒ञ्जते योजयन्ति । सवितुर अनुप्रहाय सङ्कसं पूर्वम्वीत्यर्थं । उत अपि च धियः कर्मण्यपि युक्ते प्राप्नुयन्ति। कस्यानु- शरयुध्यते। वित्रस्य मेधाविनः बृहतः महः विपतिः हतुव्यस्य सवितुरनुसपैतिस ३. द्वेम्या मूको. २. "शावे" सूको.