पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२८ सभाष्ये [ ४, ५४, ३४ सविता होत्रा | ससद्दोगकाणाम् उचिताः कियाः ययुनावित प्रशावेशा एकः इत् एकः एव वि दये करोति गृथष्ट्रयम् अवधारयति । किन तस्य सवितुः देवस्य परिष्टुतिः स्तुतिः मही महती ॥ १ ॥ विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते ह॒विः प्रासवीद् भ॒द्रं द्वि॒िपदे॒ चतु॑ष्पदे । विनाक॑मख्यत् सवि॒त्ता वरे॒ण्योऽनु॑ प्र॒याम॑मुपस॒ो वि रा॑जति ॥ २ ॥ वि॒िश्वा॑ । रू॒पाणि॑ । प्रति॑ । मु॒ञ्च॒ते॒ | क॒विः । प्र | असावीत् | भद्रम् | द्वि॒ऽपदें । चतु॑ःऽपदे । वि 1 नाक॑म् । अ॒ख्प॒त् । स॒वि॒ता । धेरैण्पः | अनु॑ प्र॒ज्यान॑म् | उ॒षस॑ः । वि | राजति॒ ॥ २ ॥ वेङ्कट० नानाविधानि रूपाणि प्रति मुझते कविः, प्र सौति च भद्रम् द्विपदे चतुष्पदे, व्यख्यत्, श्व नाकलोकम् सविता चरणीयः । सोऽयमुषसि गतायां स्वकाले वि राजति ॥ २ ॥ सुद्गल० कविः मेघावी सविता विश्वा सर्वाणि रूपाणि आत्मनि प्रति मुखते सभाति धारयति । किन भद्रम् कल्याण गममादिविषयम् प्र असायीत् अनुजानाति कस्मै द्विपदे मनुष्यान चतुश्पदे गवावादिकाय | किच सविता सर्वस्य मेरको देवः भरेण्यः धरणीयः सन् वि अस्यत् रूयापग्रति प्रकाशयति। किम् । नाकम् स्वर्गम् । स्वर्ग राजमानार्थं प्रकाशयतीत्यर्थः । स देवः उपसः प्रमाणम् अनु वि राजति प्रकाशते । सविसुरुदयात् पूर्व हि उपा उदेति ॥ २ ॥ यस्य॑ प्र॒याण॒मन्व॒न्य इद् य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा । यः पार्थि॑वानि विम॒मे स एत॑श॒ो रजा॑सि दे॒वः स॑वि॒ता म॑हत्वा॒ना ॥ ३ ॥ यस्ये॑ । प्र॒ऽयान॑म् 1 अनु॑ । अ॒न्ये । इत् | य॒युः । दे॒वाः । दे॒वस्य॑ । म॒हि॒मान॑म् | ओज॑सा । यः । पार्थिवानि । वि॒िऽस॒मे | सः | एत॑शः | रजा॑सि | देवः सविता | महित्वना ॥ ३ ॥ घेस० ग्रस्य प्रमाणम्, अनु गच्छन्ति अन्धे देवाः देवस्य महिमानम् आत्मीय सवितुर्वरेन ॥ यः श्व पार्थिवान् कोकानू निर्ममे सः इवेतवर्णः देवः सविता सर्वान् छोकानू महच्वेद विमिमीते ॥ ३ ॥ मुगल० अन्ये इन्, देवाः अन्येऽस्यग्न्यादयः गस्य देवस्य सवितः प्रमाणम् अनु मथुः गच्छन्ति प्राप्नुवन्ति । ईकैम् | महिमानम् महत्त्वम् । सवितुरुदयाभावैनहोत्राद्यविपत्तेः शेषां हविःतुरया- धभावाद् | ओजसा बलेन च चुक्ता भवन्ति । यः सविता पार्थिवाति रजांसि पृथिव्यादि- लोकान् महित्वना मद्दश्येन सिमे परिच्छिनधि सःदेवः एतशः एसवर्णैः शुभः शोभमानः सन्, राजते इविशेषः ॥ ३ ॥ उ॒त यति सवित॒त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ सम॑च्यसि । उ॒त रात्रीम्भ॒पः परी॑यस उ॒त मि॒त्रो भ॑वास देव धर्मभिः ॥ ४ ॥ 1. [न्ति षद् महिमानम् यूको,