पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्दे सभाप्ये मुद्गल० 'तत्सवितुः' इति नवचे दशमं सूकम् । इयाबाध ऋषिः । गायत्रयः । सविता देवता [ अ ४, अ ४ व २५ शिष्टा प्रथमा अनुष्टुप् तत् भोजनम् धनम् वयम् स्तोतारः घृणीमहे मार्थयामहे | कस्य धनम् । सवितुः प्रेरकस्म देवस्य स्वभूतम् | श्रेष्ठ प्रशस्यम् पर्वधातमम् सर्वस्य धातृतमम् सर्वस्य भोगप्रदमित्यर्थः, सुरम् शत्रूणां हिंसकम् धनम् भगस्य भजनीवस्य सवितुरनुभद्दात् धीमहि धारयाम उपभोगं करवानेत्यर्थः ॥ १ ॥ अस्य॒ हि स्वय॑शस्तरं॑ सवि॒तुः कञ्च॒न प्रि॒यम् । न मि॒नन्त स्व॒राज्य॑म् ॥ २ ॥ अस्प॑ । ह्रि । स्वय॑शःऽतरम्। स॒त्रि॒तुः । कत् । च॒न । प्रि॒यम् ॥ न । मि॒नन्त | स्व॒ऽराज्य॑म् ॥ २ ॥ घेङ्कट० अस्प हि भस्यन्तं स्वभूतयशस्कम्, सवितुः कदाचिदपि प्रियम् न हिंसन्ति स्वराज्यम् ॥ २ ॥ मुद्गल० अस्य सवितुः स्वगशस्तरम् अतिशयन स्वयशस्कम् प्रियम् सर्वेषां प्रियभूतम् स्वराज्यम् स्वय- मेव राजमानत्यम् ऐश्वर्यम् कन्चन केचिदपि असुरादयः न मिनन्ति न हि हिंसन्ति ॥ १ ॥ स हि रत्ना॑नि दाशुषे॑ सु॒वाति॑ सवि॒ता भग॑ः । तं भागं चि॒त्रमम॑ ॥ ३ ॥ सः ॥ हि । रत्ना॑नि । द॒शुषे॑ 1 सु॒वाति॑ । स॒वि॒तः । भग॑ः | तम् | मा॒गम् | चि॒त्रम् | ईमहे ॥ ३ ॥ बेङ्कट० सः हि रत्नानि यजमानाय प्रसौति' सविता भगनीयः । तम् धनम् चित्रम् याचामहे ॥ ३ ॥ मुद्गल० सः हि स खलु सविता भगः भजनीयो देवः दाशुषे ह॒वित्रे मझम रत्नानि रमणीयानि धनानि सुदाति प्रेस्यतिः प्रयच्छति । तम् देवम् भागम् भजनीयम् चित्रम् श्वायमीयं धनम् ईमहे याचामहे ॥ ३ ॥ अ॒द्या नो॑ देव सवितः प्र॒जाव॑त् सः सौम॑गम् | परा॑ दुःष्वप्न्यै सुख ॥ ४ ॥ अ॒द्य । नः॒ः । दे॒व॒ । स॒वि॒त॒रति॑ ॥ प्र॒जाऽव॑त् । स॒ाः । सौभ॑गम् । पस॑ । दुःऽस्वप्न्य॑म् ॥ सु॒व॒ ॥४॥ घेङ्कट० अद्य अरसारुम् हे देव| रावितः 1 भवायुकं धनं देहि, विनाशय च दुःलप्म्यम् ॥ ४ ॥ मुद्गल० हे सवितः 1 देव | नः सम्यम् अस्मिन् यागदिने प्रजावत् पुत्रायुपेतम् सौभगम् धनम् सावीः मेरय | दुःखप्न्यम् दारिद्र्यम् परा सुय दूरे प्रेरय ॥ ४ ॥ चिश्वा॑नि देव सवितर्दुरे॒वानि॒ परा॑ सुव । यद् भू॒द्रं तन्तु॒ आ सु॑व ॥ ५ ॥ विश्वा॑नि । दे्॒य । स॒वः॑त॒ः ॥ दु॒ऽऽर॒तानि॑ । परो । सुत्र । यत् । भू॒द्रम् । तत् । नः । आ ॥ सूय ||५|| पेट० निगदसिदा ॥ ५॥ १.१.२.शम्मको. ३-३० पजमा वि रूपं. ४. सद्भुको.