पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३४ [ अ४, अ४, ब २८. ऋग्वेदे सभाष्ये दि॒वो नो॑ वृ॒ष्टि॑ि म॑रुतो॑ र॒री॑ध्व॒ प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धारा॑ । अ॒र्वाउ॒तेन॑ स्व॒नयि॒त्नुनेर॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता न॑ः ॥ ६ ॥ दि॒वः । नः॒ः । दृष्टिम् । म॒रुतः । री॑ध्व॒म् । प्र । पि॒न्वत । वृष्णैः । अश्व॑स्य । धारोः । अ॒र्वाड् । ए॒तेन॑ । स्त॒न॒थि॒त्नु । आ । इहि १ अ॒पः । नि॒ऽसि॒ञ्चन् । असु॑रः | पि॒ता । नः ॥६॥ घेळ० दियः नः दृष्टिम् हे मरुतः । प्रमच्छत | प्रप्यायत वर्षितुः अश्वस्य पर्जन्यस्म धारा | अर्वाड् एतेन स्वनयिनुना आ इहि अपः निषिचन् प्राज्ञः पालमिता अस्माकम् ॥ ६ ॥ मुद्रल० हे मरुतः 1 यूयम् दिवः अन्तरिक्षात् सकाशाद नः अस्मभ्यम् वृष्टिम् ररोधम् दत्त | कृष्णः वर्षकस्य अस्वस्थ व्यापकस्य मेघस्य सम्बन्धियः धाराः उदकस्य भाराः प्र पिन्वत प्रक्षरत हे पर्जन्य ! श्वम् एतेन रतनसिनुना गर्जता मेधेन सह अर्वाद अस्मदभिमुखम् आइहि मागच्छ । किं कुर्वन् | अपः अम्भांसि विषिन् स देवः पर्जन्यः असुरः उदकानां निरसिता सन् नः अस्माकम् पिता पाठकश्च ॥ ६ ॥ अ॒भि क्र॑न्द स्त॒न॑य॒ गर्भ॒मा वा॑ उ॒द॒न्वता परि॑ दीया रथे॑न । हति॒ सु क॑र्म॒ विपि॑ते॒ न्य॑ञ्च॑ स॒मा भ॑वन्तु॒द्वतो॑ निप॒दाः ॥ ७ ॥ 1 अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । गर्म॑म् । आ । घृ॒ाः । इ॒द॒न्त्र । परि॑ । दा॑य॒ । रथे॑न । दृति॑म् । सु । क॒र्म॒ । विऽसि॑तम् । न्य॑ञ्चम् | स॒माः । भवन्तु॒ | उ॒त्यतैः । नि॒ऽप॒दाः ॥ ७ ॥ ४ वेङ्कट० अभि बन्द, स्वनिश व कुरु | ओषधीनाम् गर्भम् आ धेदि | परितो गध्व उदक- यता रथेन । इतिसदृशं मेयं सुण्ड कर्ष विषिताऽऽस्यम् जीचीनमुखम् समाः शवन्तु उदकेन उच्छ्रिताः निन्नाथ देशा ॥ ७ ॥ मुद्गल० हे पतंग्य ! अभि भूम्पभिमुखम् नन्द शब्द स्तनय गर्ने गर्मम् गर्भस्थानीयम् उदकम् ओषधीषु आ पा र धेहि सदर्भम् उदन्यता उदकवता रथेन परिदीय परितो गच्छ इतिम् मेघम् विषितम् षद्धम् म्ययम् म्यक् अधोमुखम् सु सुवर्ष शाकर्ष बृष्टयर्थम् | ध्रुव कृते उद्वतः उषतप्रदेशाः निषादाः न्यभूतपदा निम्नो मतप्रदेशाः समाः उदकपूर्णाः भवन्तु ॥ ७ ॥ म॒हान्तं॑ कोश॒मुद॑च॒ा नि पि॑ञ्च॒ स्यन्द॑न्तां कृ॒ल्पा विषि॑ताः पु॒रस्ता॑त् । घृ॒तेन॒ द्याया॑पृथि॒व न्यु॑न्धि सु॒प्रपा॒णं भ॑वत्व॒ध्न्याम्प॑ः ॥ ८ ॥ म॒हान्त॑म् ।कोस॑म् । उत् । अ॒च॒। नि। मि॒ञ्च॒ | स्पन्द॑न्ताम् । कुत्याः । विऽसैताः। पु॒रस्तोट् । घृ॒तेन॑ ॥ धारा॑पृथि॒व इति॑ । वि । त॒न्ध सु॒ऽप्रपातम् । भवतु । अ॒घ्न्यान्य॑ः ॥ ८ ॥ १० प्रन्यादि पे. २. रक्षन्तुको २० कवि है. ४. विषादि एई ५ भूम्यनि मुझे. ६. शब्द गो.