पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३६ ऋग्वेद समाध्ये [*] चळत्या पर्वतानां वि॒द्रं विभर्पि पृथिवि । प्रथा भूमि प्रवत्वति म॒द्धा जि॒नोप महिनि ॥ १ ॥ बट् । ह॒त्था । पर्व॑तानाम् । वि॒द्रम् | म । पृथि॒व प्र । या । भूमि॑म् । प्र॒व॒त्व॒ति॒ । म॒हा । जि॒नोषि॑ । म॒हि॑नि॒ ॥ १ ॥ घेङ्कट० सत्यं त्वं मेघामाम् ' छेदनम् अमुत्र धारमसि पृथिवि !, प्र जिन्वसि या भूमिम् हे प्रवणयति! महान हे उद्रकवति! ( इ. या ११,१७) इदि पृथिव्या अभिदेवतां मध्यस्थानपठितां पृथिवीन् (निघ ५,५ ) ॥ १ ॥ मुगल 'बळित्या' इति तृणात्मकं द्वादशं सूकम् | भौम मानेय ऋषिः । अनुष्टुप् छन्दः पृथिवी देवत [ १४ अ ४, २९. हे पृथिवि। मध्यस्थानदेवते! इत्था इत्यम् नमुन अन्तरिक्ष वा बहू, सत्यम्, पर्वतानाम् मेघानां वा खिद्रम् खेद्नं मैदनम् निभर्षि धारयसि दे महिनि। महति । हे भवत्वति | मकर्षवति ! प्रवणोदकबति ! षा या त्वम् भूमिम् प्रत्यक्षां पृथिवीम् महा महश्वेन प्र जिनोधि प्रकर्षण प्रणयसि ॥ ॥ स्तोमा॑तस्त्वा विचारिणि॒ प्र टोभन्त्य॒तुः । अ या वाजे नहेष॑न्तं पु॒रु॒मस्य॑स्यर्जुन ॥ २ ॥ स्तोमा॑सः । त्वा॒ । वि॒ऽचारि॒णि॑ । प्रति॑ । स्तो॒म॑न्ति॒ । अ॒क्तुऽभिः॑ । म । या । वाज॑म् । न । हेप॑न्तम् । पेरुम् । अस्य॑सि | अ॒र्जुनि॒ ॥ २ ॥ येङ्कट० स्तोमासः त्वा विचरणस्वभावे ! प्रति अचम्ति इविभिः स प्रक्षिपसि या शश्वमिव शब्दं कुन्तं पूरकं मेघं शुरूषणें! ॥ २ ॥ मुद्गल० हे विचारिणि] विविधं चरणशीले ! पृथिवीदेवि! त्वा त्वाम् स्तोमासः हतोतारः अक्तुभिः गमनशीलैः स्तोत्रेः प्रति स्तोमन्ति भिवन्ति । किन मा त्वम् हेवन्तम् शब्दमन्तमूर वाजम न भवमिव पेरुम् पूरकं शेषम् अस्यति प्रक्षिपति है अर्जुनि शुभप! ॥ २ ॥ हुळहा वि॒दू या वन॒स्पतिः॑न् क्षमा या यत् ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ वि॒वो चपे॑न्ति वृ॒ष्टयैः ॥ ३ ॥ इ॒ळ्छा | चि॒त् । या । वन॒स्पतन् । क्षम॒या । दधैर्षि | ओज॑सा । यत् । ते॒ 1 अ॒भ्रस्य॑ 1 वि॒ऽद्युतैः । दि॒वः | वने॑न्ति । घृ॒ष्टय॑ः ॥ ३ ॥ १.पं.३ पन्तभू मूको