पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 पत्रमं] [मण्डलेम् १९३७ वेङ्कट० डढानपि वनस्पतीन् अनया पृथिष्या यान् एवं भारयसि बलेन यदा तय अभ्रस्य विद्योतमानस्य धुलोकस्य 'वर्यन्ति उदकानि पर्जन्याः पतन्ति चा उदकानि, तदा धार- यसि ॥ ३ ॥ मुद्द्रल० हे पृथिवि ! या त्वम् हळहा चित् दृढमा क्षमया भूम्या सह वनस्पतीन वृक्षान् ओजसा यलेज दर्शर्षि धारयति । यत् यस्मात् ते तत्र सम्बन्धिनः दृष्टयः घर्षका मेवाः विद्युनः वियोमानात् अभ्रस्य अभ्रात् अप हर्तुः दिवः अन्तरिक्षात् वर्षन्ति ॥ ३ ॥ इति चतुर्थाष्टके चतुर्थाध्याये एक नत्रिशो वर्गः ॥ [ ८५ ] प्र स॒म्राजै बृ॒हद॑र्चा गभीरं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रुताय॑ । वि यो ज॒धान॑ शा॑मि॒तेव॒ चमो॑प॒स्तरे॑ पृथि॒वीं सूर्या॑य ॥ १ ॥ 1 म ॥ स॒मऽराजे॑ । बृहृत् । अर्च | ग॒भौरम् | ब्रह्म॑ प्रि॒यम् | वरु॑णाय 1 श्रुताये । वि । यः । ज॒धान॑ । श॒मि॒साऽईंय । चर्म॑ । उप॒ऽस्तरै । पृथि॒वीम् | सूर्या॑य ॥ १ ॥ वेडट० प्र उच्चारण सर्वेष राज्ञे बृहत् गम्भीरम् प्रियम् ब्रह्म वरुणाय श्रुताय | वि दन्ति यः मेघम् शमिता "इव चर्म मध्यमस्थानपठिताम् पृथिवीम् सूर्याय पर्जन्याय उपस्तरार्धम् पृथिवीं छादयितुम् । अपि या मेघः चर्म तं विहन्ति पृथिवीं तेजसा छादयितुमिति ॥ १ ॥ मुद्गल० 'प्र सम्राजे' इति अष्टचे प्रयोदशं सूक्तम् । अतिऋषिः । त्रिष्टुप् छन्दः । बरुणो देरता | त्रिः स्वारमान सम्वोध्य प्रवीति । हे अन्ने! स्वम् सम्राजे सम्यक् राजमानाय ईश्वराम श्रुताय सर्वत्र सूर्यमाणाय यहणारा उपद्रवस्य निवारकाय वेश्चय बृहत् प्रभूतम् गभीरम् दुरवगाहम् श्रियम् प्रियभूतम् ब्रह्म स्वोहरूपम् कर्म प्र अर्च, प्रोष्यारयेत्यर्थः । यः चरणः शमिता इव चर्म शमिता पशुविासनकर्ता यथोपस्तरणाय चर्म इन्ति तद्वत् पृथिवीम् विस्तीर्णम् अन्तरिक्षम् सूर्याय सूर्यस्य उपस्तिरे आस्तरणाय वि जघान विस्तारयामास ॥ १ ॥ बने॑षु॒ व्यए॒न्तरि॑क्षं ततान॒ वाज॒मव॑त्सु॒ पव॑ उ॒स्रिया॑सु । हृत्सु श्रुतं॒ चर॑णो अ॒प्स्त्रथ॒मं दि॒वि सूर्य॑मदधा॒ात् सोम॒मद्रो॑ ॥ २ ॥ धने॑षु । वि । अ॒न्तरि॑क्षम् । त॒न॒ | वाज॑म् | अर्व॑त्सु | पय॑ः । उ॒त्रिया॑स॒ । ब॒त्ऽसु॒ | ञव॑म् । वरु॑णः । अ॒पू॒ऽसु । अ॒मिम् । दि॒वि | सूर्य॑म् । अयात् । सोम॑म् | अर्थौ ॥२॥ पेट० बने हदम् एषु वृक्षाभैषु अगारिक्षम् विततम् । तस्मादाह – 'वनेषु वन्तरिक्षं ततान' ´( काश ४,३,४,४ ) इत्यादि पाजसनेयकम् | बलम् अश्रेषु, पया गोषु, मज्ञानम्, हत्य, बहणः असु १४. नातिमूको 1-1. वर्षलवायेतानि वि सर्प. ५. समिः वि विभि. ; अतिमि रुपै. - २४२● २. प. मूको. २. चर्किएपं ६. भ. पशु रिपां गूको.