पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९३८ ऋग्वेद सभाष्ये [४, ४, ३०. तत्र ब्राह्मणम् – अद्विपु हीमेपु अनिम्, दिवि व अर्यमणम् अदघाद, सोमम् च अदौ । गिरिपु सोमो हितः' ( कायश ४,३,४,४ ) ६ति ॥ २ ॥ मुद्गल भयम् बहणः अनेषु वृक्षाप्रेषु अन्तरिक्षम् वि ततान विस्तारितवान् । बाजम् पलम् अर्वत्सु अधेपु पयः क्षीरम् उतिया गोडसुहृदयेषु ऋतु कर्मसङ्कल्पम, अप्सु उदकेषु अमिम् वैद्युतम् । सर्वत्र चिततान इति सम्बन्धः किस दिवि धुलोके सूर्यम् अद्धात् स्थापि तवान् सोमम् च अद्रौ पर्वते अधात् ॥ २ ॥ नी॒चीन॑वार॒ वरु॑ण॒ः च॒व॑न्द्रं॒ प्र स॑ते॒ रोद॑सी अ॒न्तरि॑क्षम् । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ा यत्र॒ न वृ॒ष्टये॑नधि॒ भूम॑ ॥ ३ ॥ नी॒चीन॑ऽचारम् । वरु॑णः | कव॑न्धम् | प्र | ससर्ज | रोद॑सी इति । अ॒न्तरि॑क्षम् । तेन॑ । विश्व॑स्य । भुव॑नस्य । गज | यवैम् । न । बुष्टिः । वि । उ॒न॒त्ति॒ | भूम॑ ॥ ३ ॥ 1 ] चेट० नीचीनद्वारन गणः मेघम् प्र सृजति धीनू लोकान् प्रति, तेन सर्वस्य भुवनस्य राजा एवम् इव वृष्टिः वि उनत्ति पृथिवीम् ॥ ३ ॥ मुद्गल० नीचीनवारम् अधोमुखबिलम् प्र ससर्ज कृतवान् | कनू 1 कवन्धम् कवनम् उदकम् तद् घोयतेऽत्र इति कवन्धो मेघः, तँ तथा अकरोत् । कि प्रतीत्युच्यते । रोदसी द्यावापृथियो अन्तरिक्षम् च प्रति । लोकहितायेत्यर्थः । तेन उदकेन विश्वस्म सर्वस्य भुवनस्य भूतजातस्थ राजा स्वामी बरुणः भूम भूमिम् वि उनति केदयति दृष्टिः सेक्ता पुमान् यवम् न यवमिक, थवान् यथा प्रदाय सर्वत्र प्रसारयति तद्वत् भूमि सर्वनोनत्ति ॥ x॥ उ॒नच॒ भूमि॑ पृथि॒वीमु॒त द्या॑ य॒दा दुग्धं वरु॑णो बष्टयादित् । सम॒श्रेण॑ वस्त॒ परि॑वासस्वपी॒यन्त॑ः श्रथयन्त वीराः ॥ ४ ॥ उ॒नत्ति॑ । भूमि॑म् । पृथि॒वम् । उ॒त । द्याम् । यदा । दु॒ग्धम् । वरु॑णः । घटि॑ि | आत् । इत् । || रात । पर्वताःचौराः ॥ ४ ॥ बेशेदपति पृथिवीम् अन्तरिक्षं च द्विव च यदा घृष्ट्युदर्क कामयते पणः अनन्तरमेव सवासं कुर्वन्ति शिलेच्चयाः मेथेन | द्रानुभु बलमिच्न पार्थिवाः वर्षसद्धावाय इथनं कुर्वन्ति, भिनाः स्वेषु राष्ट्रेषु गच्छन्ति ॥ ४ ॥ मुहल० घरुणा भूमिम् थिनीम् अधिवम् अन्तरिक्षम् व्रत अपि च धाम तुकार उनहि छेदयति । यदा दुग्धम् उदकपूरणम् चटि कामयते । आत् इत् अनन्तरमेव सम् मसत आष्णदुवन्ति । के पर्वताराः पर्वन्तः अनुयः पैन । अत्रेण मेघेन कि वियन्तः पद्धसिच्छन्तः वीराः विश्लेषेण सृष्टेः भेरपिसारो मरतः धयमन्त विदारितवन्तो मेयान् ॥ ४ ॥ ३. या १०, २. जाहि मूको बहिनि लपे.मू.