पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८, मं५ ] पश्चमं मण्डलम् इ॒मा वा॑स॒रस्य॑ ऋ॒तस्य॑ म॒हीं मा॒ायां वरु॑णस्य॒ प्र वो॑चम् । माने॑ने॒व तस्य॒वाँ अ॒न्तरि॑षु॒ वि यो म॒मे पृ॑थि॒वीं सूर्येण ॥ ५ ॥ इ॒माम् 1 ऊ॒ इति॑ । सु | आ॒सु॒रस्य॑ ऋ॒तस्य॑ | म॒हम् | मा॒ायाम् । वरु॑णस्य । प्र । वो॑च॒म् । माने॑न॒ऽइय । त॒स्य॒वान् | अ॒न्तरि॑क्षै । वि | सः । म॒मे पृथि॒षम् | सूर्येण ॥ ५ ॥ वेङ्कट० इमाम् एव सुष्ठु असुराण इन्तुः विश्रुतस्य वरुणस्य महतीम् मायाम् प्र अपीमि मानदण्डे- नैव तस्थिवान् अन्तरिक्ष परिच्छिनति यः सूर्येण अन्तरिक्षम् ॥ ५ ॥ मुद्गल० आयुरस्य असुरक्षन्तुः वरुणस्य श्रुतस्य प्रख्यातस्य महीम् महतीम् इमाम मायाम् प्र वोचम् प्रचवीमि | यः वरुणः अन्तरिक्षे तस्थिवाद तिष्ठन् मानेन इव दण्डेनेव सूर्येण पृथिवीम् अन्तरिक्षम् नि ममे परिच्छिनचि, तस्यैपा माया उसु पूरणौ ॥ ५ ॥ इ॒मामू॒ नु क॒वित॑मस्य म॒ायाँ म॒हीं दे॒वस्य॒ नवि॒रा द॑धर्प॑ । एक॒ यदु॒द्गां न पू॒णन्त्येनी॑रामि॒ञ्च॒न्तो॑र॒वन॑यः समु॒द्रम् ॥ ६ ॥ १९३५ इ॒माभ् । ऊ॒ इति॑ । नु । क॒बिऽत॑म॒स्प | मायाम् | गृ॒हम् । दे॒वस्य॑ । मकैः । आ | द॒धर्षं । एक॑म् । यत् । उ॒द्गा । न । पृ॒णन्ति । एनी॑ः । आ॒ऽसि॒ञ्चन्तः । अ॒वन॑यः ॥ स॒मुन्द्रन् ॥ ६ ॥ वेङ्कट० इमाम् सल कवितमस्य महतोम् मायाम् देवस्य म कश्चित् आ धर्ममति यत् एकी समुद्रम् सदन न पूरयन्ति स्वेतवर्णोः थाभिमुख्यैन गच्छन्त्यः नयः ॥ ६ ॥ मुद्रल० चक्तिमस्य देवस वरणग्य मीम् महतीम् इमाम् मायाम् नकि चैत्र था दुघर्ष न हिमस्ति कश्चिदपि । उन्नु पूरणौ यत् यस्मात् एकम् समुद्रम् उगा उदकेन न पुणन्ति न पूरयन्ति काः । एनीः एन्यः शुभ्राः आसिवन्तीः उदकमासेचयन्त्यः अवनयः नद्यः (तु. निघk,१३) ॥ अन्तरिक्षत्रिखारादिसमुदपूरणयमै कर्म वरुणन्त्र एव । श्रत पूत्र बहो महान् ॥६॥ अर्य॒म्ये॑ बरुण मि॒त्र्ये॑ वा॒ा सखा॑यं वा सद॒मिद् भ्रात॑रं वा । वे॒नं॑ वा॒ा नित्यै॑ ब॒रु॒णार॑णं वा यत् सीमाम॑धकृ॒मा शिश्रय॒स्तत् ॥ ७ ॥ अ॒र्य॑ग्य॑म् । च॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ा | सखा॑यम् वि॒ा सद॑न् । इत् । भ्रात॑रम् । वा॒ । वे॒शम् । वा॒ा 1 नि॒िव्य॑म् । ब॒रु॒ण॒ । अरे॑णम् । वा॒ा | यत् । सी॑म् । आग॑ः । च॒कृ॒म ॥ शि॒श्रये॑ । तत् ॥ चेङ्कट हे वरुण | अर्यमैवार्यम्भः योऽसाम्यं प्रयच्छति यः था मिग्रॅ भवति यः वा समानरूयानः, यः बा भ्राता थः या समीपगृहस्प वा गृहस्पो यादमागतः पुतान् सर्वायत् वयं पापं कृतम्तः, तत् विषय ॥ ७ ॥ नातिको, १.को.