पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४६ भाग्वेदे समाप्ये [ यो ४, ४ व २४. मुद्रल० ते मरुतः रद्रास रुद्रपुत्राः सुमसाः शोभनयज्ञाः अमयः यथा समयः इव तुविद्युम्नाः प्रभूवदीतयः अमन्तु रक्षन्तु एवयासस्तू पुरान्नामानम् ऋषि साम् । पार्थिवम् पृथिवी अन्तरिक्षम् तत्सम्बन्धि दीर्घम् आायतम् पृथु विस्तीर्णम् सझ सदनम् पप्रथे मरुद्भिः प्रथितमभूत् । अद्भुतैनसाम् भपापानाम् सेपाम् अज्मेषु गमनेषु महः महान्ति वार्धासि च बलानि आ गच्छन्ति इति शेषः ॥ ७ ॥ अद्वेषो नो॑ मरुतो गा॒ातृमेत॑न॒ श्रोा हवं॑ जरि॒तुरे॑व॒याम॑रुत् । विष्णो॑र्य॒हः स॑मन्थवो युयोतन॒ स्मथ्यो न सनाप द्वेपांसि सनुतः ॥ ८ ॥ अद्वेषः । नः॒ः । मस्तः । गा॒तुम् । आ । इत॒न॒ | श्रोत॑ | हवं॑म् । ज॒रि॒तुः । ए॒व॒याम॑रुत् । विष्णः । महः । ऽम॒न्यत्र॒ः । युयोत॒न । स्मत् । र॒र्ध्वः । न । द॒सना॑ । अप॑ | द्वेपाँसि । स॒नु॒तरिति॑ ॥ चेङ्कट द्वेपवर्जिताः स्मार्क हे मरुतः ! गमनन्, आभिमुख्यन प्रानुत, भृणुत च खोनम् षरितुः । विष्णोः महतः हे समानस्तुतिकाः ! मस्ठः ! अस्मत्तः शत्रून् अन्तार्हतान् अप युयोत रथिनः हव कर्मभिः । यद्वा लुप्तविभक्तिकम् एवयामरुद इति येनान्वितं भवति चतदनुगुणं विभक्तिरमुपक्षमीया, यथा जरितुः एवयामरुत इति । यत्र तु न कथंचिदपि शन्वयस्त स्वयमेव वाक्षिपतीति ॥ ८ ॥ मुद्गल० हे मरुत. 1 अद्वेषः अद्वेपसोयूयन् नः अस्माकम् गातुम् गमनस्वभावं स्तोत्रं प्रति आ इतन आगच्छत अस्तिः स्तोतुः एवयामध्व एग्यामरुतो मम हवम् आह्वानम् श्रोत शृणुत 1 यियो.* ध्यापकष्य महः मद्दतः हे समन्यवः ! समानपज्ञाः ! यूयम् स्सत् प्रशस्खाः रथ्यः न रथिनो योद्वार इव, से यूथा सान्ति तद्वत् अस्माकम् देसना कर्मणा सनुतः अन्तर्हिवान् द्वेपोसि द्वेप्टून् अप युयोजन दूरे वियोजयत ॥ ८ ॥ गन्वा॑ नो य॒ज्ञं य॑णि॒या सु॒शसि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒धाम॑रुन् । ज्येष्ठ॑सो॒ो न पर्व॑तास॒ो व्यो॑म॒नि यूयं तस्य॑ प्रचेतस॒ः स्यात॑ दु॒र्धयो नि॒दः ॥९॥ गन्त॑ । नः॒ः । य॒ज्ञम् । य॒नि॒याः ! सु॒ऽशमि॑ । श्रोति॑ | हवं॑म् | अ॒क्षः । ए॒व॒याम॑रुत् । ज्यैष्न॑सः । न । पर्य॑तासः। वि॒िऽञमनि । यु॒यम् । तस्य॑ प्र॒ऽचे॒त॒प्त॒ः । स्वात॑ । दुःऽधते॑वः । नि॒दः ॥९॥ । येङ्कट० गच्छत अस्माकम् यज्ञम् हे यज्ञियाः । सुकर्माणः शृणुत च स्तुतिम् । राक्षसवर्जितोऽयमस्तु । एवयामरुत् । श्रेष्ठा इव मेघा अन्तरिक्षे यूयम् राम श्रिताः भवत, हे सुमतयः । छात्रोमैदस्य भवत दुर्घराः निविदुः ॥ ९ ॥ मुद्गुल० हूं यज्ञिया । भरतः ! यूयम् नः कक्ष्याकम् यज्ञम् गन्त भागच्छत सुरुमि सोभनकर्म यया भवति तथा । सुफसायेत्यर्थः । हृदयं प्रयामस्तू एवयासरतः हाम् व्यस्मदीयम् 1. *मान मूको. २. नास्ति भूफो. मूष प्रति स. धै १,१२९६. ४. नविष्णो: मूवो. ७ थारूप यात्रा , शबः ल भस्वादः ५. नोः