पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू, भं ३ ] पष्ट मण्डलम् मुद्गल० अथ अधुना हे थाने ! यजीयान् सतिशन भष्टा त्वम् होता होमनिनादकः सन् इळ भूम्या. वेदिलक्षणाया पदे स्थाने नि असोद निपण्णवानसि । कि बुर्वन् | इवयन् पशुपुरो डाशादिलक्षणमन्ननिच्छन् ईव्य स्तुत्य सन् तम् तादृशम् त्वा त्वाम् प्रथमम् इवरदेवताभ्य पूर्वम् देवयतः देवं यामात्मन इश्त नर नेवार ऋत्विग्यजमाना मह महते रामे धनाय चितयन्त जानन्त अनुमान् अन्यगच्छन् पूर्वम् ॥ २ ॥ घृ॒तेन॒ यन्ते॑ ब॒हुभि॑र्व॑स॒व्यै॒स्त्वे र॒थं जा॑सो॒ अनु॑ ग्मन् । रुश॑न्तम॒ग्नि॑ि द॑श॒तं बृ॒हन्ते॑ व॒पाव॑न्तं वि॒शहा॑ दी॑दि॒वस॑म् ॥ ३ ॥ कृ॒ताऽइ॑व । यन्त॑म ॥ इ॒हुऽधि॑ । व॒स॒व्यै । स्वै इति॑ । र॒यिम् | गृऽग 1 अनु॑ ॥ ग्म॒न् । इश॑न्तम् । अ॒ग्निम् । द॒र्शतम् 1 बृ॒हन्त॑म् अ॒पाऽप॑न्तम् । वि॒श्वहा॑ | दि॒ऽनास॑म् ॥ ३ ॥ बेङ्कट० मार्गेणव गच्छन्द्र बहुमि धनसमूह सोदार त्वयि स्पित घन सर्वे अनु गच्छन्त जागरण शीला दीध्यमानम् अग्निम् दर्शनीयम् महान्तम् अम्नवन्तः सर्वा क्रीडन्तम् अनुगष्ठन्ति धनार्थमिति ॥ ३ ॥ मुल० ताइव मार्गेण इव इव सम्प्रत्ययें। लोकद्वयमध्यगतेन मार्गेण चहुभि एनेकै सन्ये वसुभियंजमानाना निवासयोग्यै साधम् यन्तम् गच्छन्त स्वाम् अनु ग्मन् अनुगच्छन्ति । कोशास्त्रे | त्ये स्ववि देवे रयिम् धनम् जागृवस प्रयच्छन्त । कोदृश श्वाम् | रुशन्तम् दीप्त वर्णम् अग्निम् अङ्गनादिगुणविशिष्टम् दर्शतम् दर्शनीयन् बृहन्तम् महान्तम् वपादन्तम् विश्वा सर्वेषु कालेषु दीदिवासम् दीप्यमानम् ॥ ३ ॥ प॒दं दे॒वस्य॒ नम॑सा॒ा व्यन्त॑ः श्रव॒स्यवः॒ श्रनु॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद् दधिरे य॒ज्ञिया॑नि भ॒द्राय ते रणयन्त॒ संदृष्टौ ।। ४ ।। प॒दम् । दे॒वस्य॑ । नम॑सा । व्यन्त॑ । श्रृस्य | | आ॒प॒न् । अर्मृक्तम् । नामा॑नि । च॒त् । द॒धि । य॒ज्ञियो॑नि । भ॒द्राया॑म् | ते॒ । र॒णय॑न्त॒ । सऽदृष्टौ ॥ ४ ॥ वेङ्कट० स्थान देवस्य हविया गयन्तनम्माना छात्र प्राप्तुबनू शर्हिसित शत्रुभि देवा नामानि च दधिरे यज्ञाहाँणि भायाम् ते सध्यै सन्दर्शने रमन्ते । 'पान तायुम्' (ऋ१,१५, १ ) इत्युक्तम् ॥ ४ ॥ मुद्रल० देवम्य गोतमानस्थान पदम् हवनीयादिस्थानम् नमसा हविषा व्यन्त गणव यस्थ मन्नमिच्छन्तो यजमाना श्रव अन्नम् अभूक्तम् अन्यैरपरिवाध्यम् आपन फाप्नुवन्ति । हे से तय भद्रायाम् स्तुपाम् सटौ निमित्तायाम् रणयन्त रमयन्ति। ग्यानि नामानि नमनीयानि वैश्वानरो जातवेदा इत्यादीनि दधिरे धारयन्ति चितू पूरण ॥ ४॥ यज्ञियानि यज्ञयो १ अन्वतम् विप २. नन्त. मूको. ३. यन्त मूको