पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१ मे ८ ] मण्डलम् ० सम् त्वा वयम् सुफर्माण: स्तुत्पम् अभे सुखकामा माघाम मनुष्यान् जयसि दीप्यमानो झुलोकात् अग्ने | मद्दता तेजसा ॥ ७ ॥ मुगल० हे आहे | तमू साझ महानुभावम् नव्यम् स्तुत्यम् त्वा त्वाम् मुध्यः शोभनबुद्धयः सुम्नायवः सुखम् इच्छन्तः देवयन्तः देवं स्वाम् इन्छन्तो वयम् ईमंद याचामदे हे अप्रै ! त्वम् दौयानः दीप्यमानः सन् | केन | बृहता रोचनेन रोचमानेन सेजसा । दिशः प्रजाः स्तोतॄन् अस्मान् दिवः स्वर्गम्' अनमः अगमयः ॥ ७ ॥ वि॒शां क॒वं वि॒श्पति॒ शश्ष॑तीना॑ नि॒तोच॑नं॒ वृष॒भं च॑र्प॑णी॒नाम् । प्रेती॑प॒णिमि॒पय॑न्तं पाच॒क्रं राज॑न्तम॒मं य॑ज॒तं र॑यी॒णाम् ॥ ८ ॥ १९५१ देवानिच्छन्तः । त्वम् वि॒शाम् । क॒वम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृष॒भम् । चर्पणीनाम् । प्रेति॑िऽइपणम् । इ॒पय॑न्तम् । प॒न॒कम् | राज॑न्तम् । अ॒ग्निम् | य॒जतम् | रयी॒णाम् ॥ ८॥ वेङ्कट० यद्धीनाम् विशाम् विपतिम् स्वामिनम् कविम् हन्तारं शत्रूणां वर्धितार कामानां मनुष्याणाम् । प्रेतीपणिम् अतिर्गमनं वसिलिच्छा यस्य तं गच्छन्तम् पाचकम् राजन्तभू अग्निम् दातारं धनानाम् ॥ ८ ॥ मुगल शश्वतीनाम् नित्यानाम् विशाम् ऋत्विग्यजमानलक्षणानाम् विश्पतिम् स्वामिनम् कविम् कान्त- दर्शनम् नितोशनम् शत्रूणां हिंसकम् नृपमम् कामानां चर्षकम् चर्षणीनाम् मनुष्याणां स्तोतॄणाम् प्रेतीपणिम् मातगमनम् इषयन्तम् अन्नं कुर्वन्तम् पावकम् शोधकम् दीप्यमानम् रयीणाम् लाभाय यजन्तम् यष्टव्यम् अग्नि स्तुम इति शेषः ॥ ८ ॥ सो अंग्र ईजे शश॒मे म यस्त॒ आ स॒मिधः॑ ह॒व्यददा॑तिम् । य आहु॑ति॒ परि॒ वेदा नमो॑भि॒र्वत् स वा॒ामा द॑धते॒ त्वोः ॥ ९ ॥ सः ॥ अ॒ग्ने॒ । ई॒जे । श॒श॒मे । च॒ । मतैः । यः । ते॒ । आन॑ ॥ स॒मूऽइधा॑ । ह॒व्यऽददा॑तिम् । यः । आइँहु॑तिम् । परि॑ । वेद॑ । नम॑ऽभिः । वि॒िश्वा॑ । इन् । सः । वा॒मा | द॒धते॒ । त्वाऽक॑तः ॥९॥ वेङ्कट एक हे अग्ने | ईजे तुष्टाव च मतः यः तुभ्यं प्रापयति समिधा हवियो छातिम् । शृश् आहुतिम् परितो लम्भपिता नमस्कारैः सः विश्वान्येव धनानि धारयति त्वया रक्षितः ॥ ९ ॥ मुद्द्रल० हे अमे ! स्वाम् सः मर्तः यजमानः ईजे सजते शशमे सौति च। यः मजमान ते राव रामिध। सद हन्यदातिम् हवियां दानम् आनद् करोति । किथ यः यजमानः नमोभिः स्तुतिभिः आहुतिम् आज्यादिलक्षण्यम् परि द परितो येति ददातीत्यर्थः । सः यजमानः स्त्रोतः त्वया रक्षितः सन् विश्वा इत् सर्वाणि घामा कमनीयानि धनानि दयते धारयति ॥ ९ ॥ ३. नारित मूको. १४. म्मुको. 1. सुठु वि रूपं. २. स्वर्ग: तम् मूको. ५. यज्ञः वि रुपै.