पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५२ ऋग्वेद् सभाभ्य अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिध॒ोत ह॒व्यैः । बेदी सूनो सहसो ग्रीभि॑िरु॒क्थैरा ते॑ भ॒द्राय सुम॒तौ य॑तेम ॥ १० ॥ [ अ ४, अ ४, द ३६. अ॒स्मै॑ । ऊ॒ इति॑ । ते॒ । महि॑ । म॒हे । वि॒धेम॒ | नम॑ऽभिः | अ॒ग्ने॒ । स॒मूऽइधः॑ । उ॒त । ह॒व्यैः । बेदी॑ । सू॒न॒तो॒ इति॑ । स॒व॒स॒ः । ग॒ऽभिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया॑म् । सु॒ऽम॒तौ । य॒तेन॒ ॥१०॥ वेट अस्मै एव तुभ्यं महते पूजाम् विधेम नमोभिः सन् | समिधा अपि च हव्यैः । वेद्याम, हे सहसः पुत्र! स्तोत्ररास्त्रैः आ गच्छेम तव कल्पाभ्याम् सुमतौ ॥ १० ॥ t मुद्गल० हे भने! महे महतै अस्मै ते तुभ्यम् महि महन् अत्यधिकम् विधेन परिचरेम | कैः । नमोभिः नमस्कारैः समिधा था उत्त अपि च हव्यः इविभिः । हे राहसः सूनो ! बलस्य पुत्र 1 बेदी वेद्याम गोभिः स्तोत्रैः उक्थैः सबैश्च विधेमेति सम्बन्धः । कि ते तव भद्रायाम् सुमतौ शोभनानु- मददौ आ यतेम भागच्छेम, भवेमेत्यर्थः । पूरणः ॥ १० ॥ आ यस्त॒न्ध॒ रोद॑सी वि भासा श्रवौमिश्च श्रव॒स्यस्तरु॑त्रः । बृ॒हद्भर्वाज॒ः स्थवि॑रेभि॑र॒स्मे रे॒वद्भि॑र॒मे वित॒रं वि भा॑हि ॥ ११ ॥ आ । यः । त॒तन्थ॑ । रोद॑स॒ इति॑ । वि | आ॒सा । अव॑ःऽभिः | च॒ | अ॒न॒स्य॑ः | तरु॑ञः | बृह॒त्ऽभि॑ । बाजैः । स्थभि॑रेभिः । अ॒स्मे इति॑ । रे॒वत्ऽभिः॑ः । अ॒ग्ने॒ । वि॒ऽत॒रम् | वि । माहि॑ ॥११॥ बेङ्कट० त्रि आततन्य यः स्वम् रोदसी तेजसा अद्वैः च अदितः सारकः सः बृहितः अलैः वृद्धैः अस्माकम् हे अग्ने ! धनयुक्कै। अत्यन्तं दीप्यस्व ॥ ११ ॥ मुद्रल० है अते! यः पम् रोदसी द्यावापृथिव्यो भासा दीप्त्या विथा ततन्थ व्यतनोः । किन्च तस्त्रः तारकस्त्वम् श्रवोभिः स्तुतिभिः धवस्यः स्तुत्यः च भवसि । हे तादृश अग्ने बृहद्भिः महद्भिः वाजेः अतैः स्थविरेभिः स्थविरैः रेवद्भिः रयिमद्भिः अस्मे अस्मदर्थेम् वितरम् विशिष्टतरम् विभाहि विशेषेण दीप्यस्व ॥ ११ ॥ सु॒वद् व॑सो॒ो सद॒मिद् धैस॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः । पूर्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा श्रव॒सा सन्तु ॥ १२ ॥ नृ॒ऽवत् । व॒सो इति॑ । सद॑म् । इत् । धे॑धि॒ । अ॒स्मे इति॑ । भूरि॑ तो॒काय॑ । तन॑षाय । प॒श्नः ॥ पूर्वीः ॥ इ॒पैः । बृह॒तः । अ॒रेऽअ॒घाः । अ॒स्मे इति॑ | गृ॒द्रा । सौच॒व॒सानि॑ | स॒न्तु ॥ १२ ॥ 1 येङ्कट० नूयुकं है प्रशस्य ! सदैव प्रयच्छ शरमभ्यं पुत्राय सत्पुत्राय व पशो: भूरि पशुस प्रयत्यमैः। यहूनि श्रद्धानि वृंहितानि दूरे पापं घेर्पा तानि मासु सौंधवसानि कल्याणानि सन् ॥ १२ ॥ १. चैप १,२०२३० २. मास्ति मूको.